Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 yatastē'nucarata ātmikād acalāt labdhaṁ tōyaṁ papuḥ sō'calaḥ khrīṣṭaēva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतस्तेऽनुचरत आत्मिकाद् अचलात् लब्धं तोयं पपुः सोऽचलः ख्रीष्टएव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতস্তেঽনুচৰত আত্মিকাদ্ অচলাৎ লব্ধং তোযং পপুঃ সোঽচলঃ খ্ৰীষ্টএৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতস্তেঽনুচরত আত্মিকাদ্ অচলাৎ লব্ধং তোযং পপুঃ সোঽচলঃ খ্রীষ্টএৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတသ္တေ'နုစရတ အာတ္မိကာဒ် အစလာတ် လဗ္ဓံ တောယံ ပပုး သော'စလး ခြီၐ္ဋဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatastE'nucarata AtmikAd acalAt labdhaM tOyaM papuH sO'calaH khrISTaEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:4
23 अन्तरसन्दर्भाः  

tatō yīśuravadad īśvarasya yaddānaṁ tatkīdr̥k pānīyaṁ pātuṁ mahyaṁ dēhi ya itthaṁ tvāṁ yācatē sa vā ka iti cēdajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamr̥taṁ tōyamadāsyat|


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati|


anantaram utsavasya caramē'hani arthāt pradhānadinē yīśuruttiṣṭhan uccaiḥkāram āhvayan uditavān yadi kaścit tr̥ṣārttō bhavati tarhi mamāntikam āgatya pivatu|


yasmād hājirāśabdēnāravadēśasthasīnayaparvvatō bōdhyatē, sā ca varttamānāyā yirūśālampuryyāḥ sadr̥śī| yataḥ svabālaiḥ sahitā sā dāsatva āstē|


yata ētāni chāyāsvarūpāṇi kintu satyā mūrttiḥ khrīṣṭaḥ|


vyavasthā bhaviṣyanmaṅgalānāṁ chāyāsvarūpā na ca vastūnāṁ mūrttisvarūpā tatō hētō rnityaṁ dīyamānairēkavidhai rvārṣikabalibhiḥ śaraṇāgatalōkān siddhān karttuṁ kadāpi na śaknōti|


ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrōtāpi vadatu, āgamyatāmiti| yaśca tr̥ṣārttaḥ sa āgacchatu yaścēcchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gr̥hlātu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्