Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 yihūdīyānāṁ bhinnajātīyānām īśvarasya samājasya vā vighnajanakai ryuṣmābhi rna bhavitavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যিহূদীযানাং ভিন্নজাতীযানাম্ ঈশ্ৱৰস্য সমাজস্য ৱা ৱিঘ্নজনকৈ ৰ্যুষ্মাভি ৰ্ন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যিহূদীযানাং ভিন্নজাতীযানাম্ ঈশ্ৱরস্য সমাজস্য ৱা ৱিঘ্নজনকৈ র্যুষ্মাভি র্ন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယိဟူဒီယာနာံ ဘိန္နဇာတီယာနာမ် ဤၑွရသျ သမာဇသျ ဝါ ဝိဃ္နဇနကဲ ရျုၐ္မာဘိ ရ္န ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yihUdIyAnAM bhinnajAtIyAnAm Izvarasya samAjasya vA vighnajanakai ryuSmAbhi rna bhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:32
19 अन्तरसन्दर्भाः  

yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,


īśvarasya mānavānāñca samīpē yathā nirdōṣō bhavāmi tadarthaṁ satataṁ yatnavān asmi|


itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighnō vyāghātō vā yanna jāyēta tādr̥śīmīhāṁ kurmmahē|


taṁ pratīśvarasyēcchayāhūtō yīśukhrīṣṭasya prēritaḥ paulaḥ sōsthinināmā bhrātā ca patraṁ likhati|


ahamapyātmahitam acēṣṭamānō bahūnāṁ paritrāṇārthaṁ tēṣāṁ hitaṁ cēṣṭamānaḥ sarvvaviṣayē sarvvēṣāṁ tuṣṭikarō bhavāmītyanēnāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāminō bhavata|


bhōjanapānārthaṁ yuṣmākaṁ kiṁ vēśmāni na santi? yuṣmābhi rvā kim īśvarasya samitiṁ tucchīkr̥tya dīnā lōkā avajñāyantē? ityanēna mayā kiṁ vaktavyaṁ? yūyaṁ kiṁ mayā praśaṁsanīyāḥ? ētasmin yūyaṁ na praśaṁsanīyāḥ|


kēcit kēcit samitāvīśvarēṇa prathamataḥ prēritā dvitīyata īśvarīyādēśavaktārastr̥tīyata upadēṣṭārō niyuktāḥ, tataḥ paraṁ kēbhyō'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakr̥tau lōkaśāsanē vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tēna vyatāri|


īśvarasya samitiṁ prati daurātmyācaraṇād ahaṁ prēritanāma dharttum ayōgyastasmāt prēritānāṁ madhyē kṣudratamaścāsmi|


ēkaikō janaḥ paramēśvarāllabdhaṁ yad bhajatē yasyāñcāvasthāyām īśvarēṇāhvāyi tadanusārēṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|


atō hētōḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavēt tarhyahaṁ yat svabhrātu rvighnajanakō na bhavēyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhōkṣyē|


īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastimathirbhrātā ca dvāvētau karinthanagarasthāyai īśvarīyasamitaya ākhāyādēśasthēbhyaḥ sarvvēbhyaḥ pavitralōkēbhyaśca patraṁ likhataḥ|


asmākaṁ paricaryyā yanniṣkalaṅkā bhavēt tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ,


purā yihūdimatācārī yadāham āsaṁ tadā yādr̥śam ācaraṇam akaravam īśvarasya samitiṁ pratyatīvōpadravaṁ kurvvan yādr̥k tāṁ vyanāśayaṁ tadavaśyaṁ śrutaṁ yuṣmābhiḥ|


jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhē rbāhulyaṁ phalatu,


dharmmōtsāhakāraṇāt samitērupadravakārī vyavasthātō labhyē puṇyē cānindanīyaḥ|


hē bhrātaraḥ, khrīṣṭāśritavatya īśvarasya yāḥ samityō yihūdādēśē santi yūyaṁ tāsām anukāriṇō'bhavata, tadbhuktā lōkāśca yadvad yihūdilōkēbhyastadvad yūyamapi svajātīyalōkēbhyō duḥkham alabhadhvaṁ|


yadi vā vilambēya tarhīśvarasya gr̥hē 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amarēśvarasya samitau tvayā kīdr̥śa ācāraḥ karttavyastat jñātuṁ śakṣyatē|


yata ātmaparivārān śāsituṁ yō na śaknōti tēnēśvarasya samitēstattvāvadhāraṇaṁ kathaṁ kāriṣyatē?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्