Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 kintu tatra yadi kaścid yuṣmān vadēt bhakṣyamētad dēvatāyāḥ prasāda iti tarhi tasya jñāpayituranurōdhāt saṁvēdasyārthañca tad yuṣmābhi rna bhōktavyaṁ| pr̥thivī tanmadhyasthañca sarvvaṁ paramēśvarasya,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 किन्तु तत्र यदि कश्चिद् युष्मान् वदेत् भक्ष्यमेतद् देवतायाः प्रसाद इति तर्हि तस्य ज्ञापयितुरनुरोधात् संवेदस्यार्थञ्च तद् युष्माभि र्न भोक्तव्यं। पृथिवी तन्मध्यस्थञ्च सर्व्वं परमेश्वरस्य,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্তু তত্ৰ যদি কশ্চিদ্ যুষ্মান্ ৱদেৎ ভক্ষ্যমেতদ্ দেৱতাযাঃ প্ৰসাদ ইতি তৰ্হি তস্য জ্ঞাপযিতুৰনুৰোধাৎ সংৱেদস্যাৰ্থঞ্চ তদ্ যুষ্মাভি ৰ্ন ভোক্তৱ্যং| পৃথিৱী তন্মধ্যস্থঞ্চ সৰ্ৱ্ৱং পৰমেশ্ৱৰস্য,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্তু তত্র যদি কশ্চিদ্ যুষ্মান্ ৱদেৎ ভক্ষ্যমেতদ্ দেৱতাযাঃ প্রসাদ ইতি তর্হি তস্য জ্ঞাপযিতুরনুরোধাৎ সংৱেদস্যার্থঞ্চ তদ্ যুষ্মাভি র্ন ভোক্তৱ্যং| পৃথিৱী তন্মধ্যস্থঞ্চ সর্ৱ্ৱং পরমেশ্ৱরস্য,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တု တတြ ယဒိ ကၑ္စိဒ် ယုၐ္မာန် ဝဒေတ် ဘက္ၐျမေတဒ် ဒေဝတာယား ပြသာဒ ဣတိ တရှိ တသျ ဇ္ဉာပယိတုရနုရောဓာတ် သံဝေဒသျာရ္ထဉ္စ တဒ် ယုၐ္မာဘိ ရ္န ဘောက္တဝျံ၊ ပၖထိဝီ တန္မဓျသ္ထဉ္စ သရွွံ ပရမေၑွရသျ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintu tatra yadi kazcid yuSmAn vadEt bhakSyamEtad dEvatAyAH prasAda iti tarhi tasya jnjApayituranurOdhAt saMvEdasyArthanjca tad yuSmAbhi rna bhOktavyaM| pRthivI tanmadhyasthanjca sarvvaM paramEzvarasya,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:28
11 अन्तरसन्दर्भाः  

ataēva tava bhakṣyadravyēṇa tava bhrātā śōkānvitō bhavati tarhi tvaṁ bhrātaraṁ prati prēmnā nācarasi| khrīṣṭō yasya kr̥tē svaprāṇān vyayitavān tvaṁ nijēna bhakṣyadravyēṇa taṁ na nāśaya|


adhikantu jñānaṁ sarvvēṣāṁ nāsti yataḥ kēcidadyāpi dēvatāṁ sammanya dēvaprasādamiva tad bhakṣyaṁ bhuñjatē tēna durbbalatayā tēṣāṁ svāntāni malīmasāni bhavanti|


atō yuṣmākaṁ yā kṣamatā sā durbbalānām unmāthasvarūpā yanna bhavēt tadarthaṁ sāvadhānā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्