Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 tannahi kintu bhinnajātibhi ryē balayō dīyantē ta īśvarāya tannahi bhūtēbhyaēva dīyantē tasmād yūyaṁ yad bhūtānāṁ sahabhāginō bhavathētyahaṁ nābhilaṣāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तन्नहि किन्तु भिन्नजातिभि र्ये बलयो दीयन्ते त ईश्वराय तन्नहि भूतेभ्यएव दीयन्ते तस्माद् यूयं यद् भूतानां सहभागिनो भवथेत्यहं नाभिलषामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তন্নহি কিন্তু ভিন্নজাতিভি ৰ্যে বলযো দীযন্তে ত ঈশ্ৱৰায তন্নহি ভূতেভ্যএৱ দীযন্তে তস্মাদ্ যূযং যদ্ ভূতানাং সহভাগিনো ভৱথেত্যহং নাভিলষামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তন্নহি কিন্তু ভিন্নজাতিভি র্যে বলযো দীযন্তে ত ঈশ্ৱরায তন্নহি ভূতেভ্যএৱ দীযন্তে তস্মাদ্ যূযং যদ্ ভূতানাং সহভাগিনো ভৱথেত্যহং নাভিলষামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တန္နဟိ ကိန္တု ဘိန္နဇာတိဘိ ရျေ ဗလယော ဒီယန္တေ တ ဤၑွရာယ တန္နဟိ ဘူတေဘျဧဝ ဒီယန္တေ တသ္မာဒ် ယူယံ ယဒ် ဘူတာနာံ သဟဘာဂိနော ဘဝထေတျဟံ နာဘိလၐာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tannahi kintu bhinnajAtibhi ryE balayO dIyantE ta IzvarAya tannahi bhUtEbhyaEva dIyantE tasmAd yUyaM yad bhUtAnAM sahabhAginO bhavathEtyahaM nAbhilaSAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:20
10 अन्तरसन्दर्भाः  

yadi tvaṁ daṇḍavad bhavan māṁ praṇamēstarhyaham ētāni tubhyaṁ pradāsyāmi|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti|


aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā yē svabhāvatō'nīśvarāstēṣāṁ dāsatvē'tiṣṭhata|


tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yatō dēvaprasādādanāya paradāragamanāya cēsrāyēlaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yēnāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kēcit janāstatra santi|


tathāpi tava viruddhaṁ mayā kiñcid vaktavyaṁ yatō yā īṣēbalnāmikā yōṣit svāṁ bhaviṣyadvādinīṁ manyatē vēśyāgamanāya dēvaprasādāśanāya ca mama dāsān śikṣayati bhrāmayati ca sā tvayā na nivāryyatē|


aparam avaśiṣṭā yē mānavā tai rdaṇḍai rna hatāstē yathā dr̥ṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्