Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 vayaṁ bahavaḥ santō'pyēkapūpasvarūpā ēkavapuḥsvarūpāśca bhavāmaḥ, yatō vayaṁ sarvva ēkapūpasya sahabhāginaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 वयं बहवः सन्तोऽप्येकपूपस्वरूपा एकवपुःस्वरूपाश्च भवामः, यतो वयं सर्व्व एकपूपस्य सहभागिनः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ৱযং বহৱঃ সন্তোঽপ্যেকপূপস্ৱৰূপা একৱপুঃস্ৱৰূপাশ্চ ভৱামঃ, যতো ৱযং সৰ্ৱ্ৱ একপূপস্য সহভাগিনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ৱযং বহৱঃ সন্তোঽপ্যেকপূপস্ৱরূপা একৱপুঃস্ৱরূপাশ্চ ভৱামঃ, যতো ৱযং সর্ৱ্ৱ একপূপস্য সহভাগিনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဝယံ ဗဟဝး သန္တော'ပျေကပူပသွရူပါ ဧကဝပုးသွရူပါၑ္စ ဘဝါမး, ယတော ဝယံ သရွွ ဧကပူပသျ သဟဘာဂိနး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 vayaM bahavaH santO'pyEkapUpasvarUpA EkavapuHsvarUpAzca bhavAmaH, yatO vayaM sarvva EkapUpasya sahabhAginaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:17
17 अन्तरसन्दर्भाः  

tadvadasmākaṁ bahutvē'pi sarvvē vayaṁ khrīṣṭē ēkaśarīrāḥ parasparam aṅgapratyaṅgatvēna bhavāmaḥ|


prabhōḥ kaṁsēna bhūtānāmapi kaṁsēna pānaṁ yuṣmābhirasādhyaṁ; yūyaṁ prabhō rbhōjyasya bhūtānāmapi bhōjyasya sahabhāginō bhavituṁ na śaknutha|


dēha ēkaḥ sannapi yadvad bahvaṅgayuktō bhavati, tasyaikasya vapuṣō 'ṅgānāṁ bahutvēna yadvad ēkaṁ vapu rbhavati, tadvat khrīṣṭaḥ|


yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ēkaikaśca tasyaikaikam aṅgaṁ|


arthata īśvarasya śaktēḥ prakāśāt tasyānugrahēṇa yō varō mahyam adāyi tēnāhaṁ yasya susaṁvādasya paricārakō'bhavaṁ,


tasmāccaikaikasyāṅgasya svasvaparimāṇānusārēṇa sāhāyyakaraṇād upakārakaiḥ sarvvaiḥ sandhibhiḥ kr̥tsnasya śarīrasya saṁyōgē sammilanē ca jātē prēmnā niṣṭhāṁ labhamānaṁ kr̥tsnaṁ śarīraṁ vr̥ddhiṁ prāpnōti|


atō yūyaṁ sarvvē mithyākathanaṁ parityajya samīpavāsibhiḥ saha satyālāpaṁ kuruta yatō vayaṁ parasparam aṅgapratyaṅgā bhavāmaḥ|


yūyam ēkaśarīrā ēkātmānaśca tadvad āhvānēna yūyam ēkapratyāśāprāptayē samāhūtāḥ|


sandhibhiḥ śirābhiścōpakr̥taṁ saṁyuktañca kr̥tsnaṁ śarīraṁ yasmāt mūrddhata īśvarīyavr̥ddhiṁ prāpnōti taṁ mūrddhānaṁ na dhārayati tēna mānavēna yuṣmattaḥ phalāpaharaṇaṁ nānujānīta|


tēna ca yihūdibhinnajātīyayōśchinnatvagacchinnatvacō rmlēcchaskuthīyayō rdāsamuktayōśca kō'pi viśēṣō nāsti kintu sarvvēṣu sarvvaḥ khrīṣṭa ēvāstē|


yasyāḥ prāptayē yūyam ēkasmin śarīrē samāhūtā abhavata sēśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kr̥tajñā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्