Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 tathā varttamānalōkān saṁsthitibhraṣṭān karttum īśvarō jagatō'pakr̥ṣṭān hēyān avarttamānāṁścābhirōcitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तथा वर्त्तमानलोकान् संस्थितिभ्रष्टान् कर्त्तुम् ईश्वरो जगतोऽपकृष्टान् हेयान् अवर्त्तमानांश्चाभिरोचितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তথা ৱৰ্ত্তমানলোকান্ সংস্থিতিভ্ৰষ্টান্ কৰ্ত্তুম্ ঈশ্ৱৰো জগতোঽপকৃষ্টান্ হেযান্ অৱৰ্ত্তমানাংশ্চাভিৰোচিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তথা ৱর্ত্তমানলোকান্ সংস্থিতিভ্রষ্টান্ কর্ত্তুম্ ঈশ্ৱরো জগতোঽপকৃষ্টান্ হেযান্ অৱর্ত্তমানাংশ্চাভিরোচিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တထာ ဝရ္တ္တမာနလောကာန် သံသ္ထိတိဘြၐ္ဋာန် ကရ္တ္တုမ် ဤၑွရော ဇဂတော'ပကၖၐ္ဋာန် ဟေယာန် အဝရ္တ္တမာနာံၑ္စာဘိရောစိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tathA varttamAnalOkAn saMsthitibhraSTAn karttum IzvarO jagatO'pakRSTAn hEyAn avarttamAnAMzcAbhirOcitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:28
19 अन्तरसन्दर्भाः  

yō nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karōti ibrāhīmō viśvāsabhūmēstasyēśvarasya sākṣāt sō'smākaṁ sarvvēṣām ādipuruṣa āstē, yathā likhitaṁ vidyatē, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kr̥tvā niyuktavān|


jñānī kutra? śāstrī vā kutra? ihalōkasya vicāratatparō vā kutra? ihalōkasya jñānaṁ kimīśvarēṇa mōhīkr̥taṁ nahi?


vayaṁ jñānaṁ bhāṣāmahē tacca siddhalōkai rjñānamiva manyatē, tadihalōkasya jñānaṁ nahi, ihalōkasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi;


ētēnātmaślāghanēnāhaṁ nirbbōdha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yatō mama praśaṁsā yuṣmābhirēva karttavyāsīt| yadyapyam agaṇyō bhavēyaṁ tathāpi mukhyatamēbhyaḥ prēritēbhyaḥ kēnāpi prakārēṇa nāhaṁ nyūnō'smi|


tasmin dūrīkr̥tē sa vidharmmyudēṣyati kintu prabhu ryīśuḥ svamukhapavanēna taṁ vidhvaṁsayiṣyati nijōpasthitēstējasā vināśayiṣyati ca|


tēṣām apatyānāṁ rudhirapalalaviśiṣṭatvāt sō'pi tadvat tadviśiṣṭō'bhūt tasyābhiprāyō'yaṁ yat sa mr̥tyubalādhikāriṇaṁ śayatānaṁ mr̥tyunā balahīnaṁ kuryyāt


kintvēkasmin daṇḍē sā mahāsampad luptā| aparaṁ pōtānāṁ karṇadhārāḥ samūूhalōkā nāvikāḥ samudravyavasāyinaśca sarvvē


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्