Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 3:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāve jāte

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्त्वस्माकं त्रातुरीश्वरस्य या दया मर्त्त्यानां प्रति च या प्रीतिस्तस्याः प्रादुर्भावे जाते

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্ত্ৱস্মাকং ত্ৰাতুৰীশ্ৱৰস্য যা দযা মৰ্ত্ত্যানাং প্ৰতি চ যা প্ৰীতিস্তস্যাঃ প্ৰাদুৰ্ভাৱে জাতে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্ত্ৱস্মাকং ত্রাতুরীশ্ৱরস্য যা দযা মর্ত্ত্যানাং প্রতি চ যা প্রীতিস্তস্যাঃ প্রাদুর্ভাৱে জাতে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တွသ္မာကံ တြာတုရီၑွရသျ ယာ ဒယာ မရ္တ္တျာနာံ ပြတိ စ ယာ ပြီတိသ္တသျား ပြာဒုရ္ဘာဝေ ဇာတေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintvasmAkaM trAturIzvarasya yA dayA marttyAnAM prati ca yA prItistasyAH prAdurbhAvE jAtE

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 3:4
12 अन्तरसन्दर्भाः  

mamātmā tārakeśe ca samullāsaṁ pragacchati|


aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?


asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmeḥ prabho ryīśukhrīṣṭasya cājñānusārato yīśukhrīṣṭasya preritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati|


yato'smākaṁ tārakasyeśvarasya sākṣāt tadevottamaṁ grāhyañca bhavati,


yato hetoḥ sarvvamānavānāṁ viśeṣato viśvāsināṁ trātā yo'mara īśvarastasmin vayaṁ viśvasāmaḥ|


kintvadhunāsmākaṁ paritrātu ryīśoḥ khrīṣṭasyāgamanena prākāśata| khrīṣṭo mṛtyuṁ parājitavān susaṁvādena ca jīvanam amaratāñca prakāśitavān|


niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamaye ca ghoṣaṇayā tat prakāśitavān|


karttavye sati jagataḥ sṛṣṭikālamārabhya bahuvāraṁ tasya mṛtyubhoga āvaśyako'bhavat; kintvidānīṁ sa ātmotsargeṇa pāpanāśārtham ekakṛtvo jagataḥ śeṣakāle pracakāśe|


yataḥ prabhu rmadhura etasyāsvādaṁ yūyaṁ prāptavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्