Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 3:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 yadāham ārttimāṁ tukhikaṁ vā tava samīpaṁ preṣayiṣyāmi tadā tvaṁ nīkapalau mama samīpam āgantuṁ yatasva yatastatraivāhaṁ śītakālaṁ yāpayituṁ matim akārṣaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यदाहम् आर्त्तिमां तुखिकं वा तव समीपं प्रेषयिष्यामि तदा त्वं नीकपलौ मम समीपम् आगन्तुं यतस्व यतस्तत्रैवाहं शीतकालं यापयितुं मतिम् अकार्षं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যদাহম্ আৰ্ত্তিমাং তুখিকং ৱা তৱ সমীপং প্ৰেষযিষ্যামি তদা ৎৱং নীকপলৌ মম সমীপম্ আগন্তুং যতস্ৱ যতস্তত্ৰৈৱাহং শীতকালং যাপযিতুং মতিম্ অকাৰ্ষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যদাহম্ আর্ত্তিমাং তুখিকং ৱা তৱ সমীপং প্রেষযিষ্যামি তদা ৎৱং নীকপলৌ মম সমীপম্ আগন্তুং যতস্ৱ যতস্তত্রৈৱাহং শীতকালং যাপযিতুং মতিম্ অকার্ষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယဒါဟမ် အာရ္တ္တိမာံ တုခိကံ ဝါ တဝ သမီပံ ပြေၐယိၐျာမိ တဒါ တွံ နီကပလော် မမ သမီပမ် အာဂန္တုံ ယတသွ ယတသ္တတြဲဝါဟံ ၑီတကာလံ ယာပယိတုံ မတိမ် အကာရ္ၐံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yadAham ArttimAM tukhikaM vA tava samIpaM prESayiSyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM zItakAlaM yApayituM matim akArSaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 3:12
8 अन्तरसन्दर्भाः  

birayānagarīyasopātraḥ thiṣalanīkīyāristārkhasikundau darbbonagarīyagāyatīmathiyau āśiyādeśīyatukhikatraphimau ca tena sārddhaṁ āśiyādeśaṁ yāvad gatavantaḥ|


anantaraṁ kiṁ jānāmi yuṣmatsannidhim avasthāsye śītakālamapi yāpayiṣyāmi ca paścāt mama yat sthānaṁ gantavyaṁ tatraiva yuṣmābhirahaṁ prerayitavyaḥ|


aparaṁ mama yāvasthāsti yacca mayā kriyate tat sarvvaṁ yad yuṣmābhi rjñāyate tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhiko yuṣmān tat jñāpayiṣyati|


mama yā daśākti tāṁ tukhikanāmā prabhau priyo mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|


tvaṁ hemantakālāt pūrvvam āgantuṁ yatasva| ubūlaḥ pūdi rlīnaḥ klaudiyā sarvve bhrātaraśca tvāṁ namaskurvvate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्