Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 2:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 परमसुखस्याशाम् अर्थतो ऽस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 পৰমসুখস্যাশাম্ অৰ্থতো ঽস্মাকং মহত ঈশ্ৱৰস্য ত্ৰাণকৰ্ত্তু ৰ্যীশুখ্ৰীষ্টস্য প্ৰভাৱস্যোদযং প্ৰতীক্ষামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 পরমসুখস্যাশাম্ অর্থতো ঽস্মাকং মহত ঈশ্ৱরস্য ত্রাণকর্ত্তু র্যীশুখ্রীষ্টস্য প্রভাৱস্যোদযং প্রতীক্ষামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ပရမသုခသျာၑာမ် အရ္ထတော 'သ္မာကံ မဟတ ဤၑွရသျ တြာဏကရ္တ္တု ရျီၑုခြီၐ္ဋသျ ပြဘာဝသျောဒယံ ပြတီက္ၐာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 2:13
42 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


yadā manujasutaḥ pavitradūtān saṅginaḥ kṛtvā nijaprabhāvenāgatya nijatejomaye siṁhāsane nivekṣyati,


yīśuḥ pratyavadat, tvaṁ satyamuktavān; ahaṁ yuṣmān tathyaṁ vadāmi, itaḥparaṁ manujasutaṁ sarvvaśaktimato dakṣiṇapārśve sthātuṁ gagaṇasthaṁ jaladharānāruhyāyāntaṁ vīkṣadhve|


tadā yīśustaṁ provāca bhavāmyaham yūyañca sarvvaśaktimato dakṣīṇapārśve samupaviśantaṁ megha māruhya samāyāntañca manuṣyaputraṁ sandrakṣyatha|


eteṣāṁ vyabhicāriṇāṁ pāpināñca lokānāṁ sākṣād yadi kopi māṁ matkathāñca lajjāspadaṁ jānāti tarhi manujaputro yadā dharmmadūtaiḥ saha pituḥ prabhāveṇāgamiṣyati tadā sopi taṁ lajjāspadaṁ jñāsyati|


dhārmmikāṇām adhārmmikāṇāñca pramītalokānāmevotthānaṁ bhaviṣyatīti kathāmime svīkurvvanti tathāhamapi tasmin īśvare pratyāśāṁ karomi;


ataeva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhve tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayena yuṣmān śāntyānandābhyāṁ sampūrṇān karotu|


pratyāśāto vrīḍitatvaṁ na jāyate, yasmād asmabhyaṁ dattena pavitreṇātmanāsmākam antaḥkaraṇānīśvarasya premavāriṇā siktāni|


kintvasmāsu yo bhāvīvibhavaḥ prakāśiṣyate tasya samīpe varttamānakālīnaṁ duḥkhamahaṁ tṛṇāya manye|


tato'smatprabho ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvo na bhavati|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti|


ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|


kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|


yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


asmākaṁ jīvanasvarūpaḥ khrīṣṭo yadā prakāśiṣyate tadā tena sārddhaṁ yūyamapi vibhavena prakāśiṣyadhve|


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān


tasmin dūrīkṛte sa vidharmmyudeṣyati kintu prabhu ryīśuḥ svamukhapavanena taṁ vidhvaṁsayiṣyati nijopasthitestejasā vināśayiṣyati ca|


asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmeḥ prabho ryīśukhrīṣṭasya cājñānusārato yīśukhrīṣṭasya preritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati|


tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|


īśvarasya gocare yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakāle svarājatvena jīvatāṁ mṛtānāñca lokānāṁ vicāraṁ kariṣyati tasya gocare 'haṁ tvām idaṁ dṛḍham ājñāpayāmi|


śeṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyate tacca tasmin mahādine yathārthavicārakeṇa prabhunā mahyaṁ dāyiṣyate kevalaṁ mahyam iti nahi kintu yāvanto lokāstasyāgamanam ākāṅkṣante tebhyaḥ sarvvebhyo 'pi dāyiṣyate|


yīśukhrīṣṭasya prerita īśvarasya dāsaḥ paulo'haṁ sādhāraṇaviśvāsāt mama prakṛtaṁ dharmmaputraṁ tītaṁ prati likhami|


mama trāturīśvarasyājñayā ca tasya ghoṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|


kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāve jāte


tadvat khrīṣṭo'pi bahūnāṁ pāpavahanārthaṁ balirūpeṇaikakṛtva utsasṛje, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san ye taṁ pratīkṣante teṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato


yato vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tena yīśukhrīṣṭasyāgamanasamaye praśaṁsāyāḥ samādarasya gauravasya ca yogyatā prāptavyā|


ye janā asmābhiḥ sārddham astadīśvare trātari yīśukhrīṣṭe ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ preritaśca śimon pitaraḥ patraṁ likhati|


kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen|


pitā jagatrātāraṁ putraṁ preṣitavān etad vayaṁ dṛṣṭvā pramāṇayāmaḥ|


īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ|


paśyata sa meghairāgacchati tenaikaikasya cakṣustaṁ drakṣyati ye ca taṁ viddhavantaste 'pi taṁ vilokiṣyante tasya kṛte pṛthivīsthāḥ sarvve vaṁśā vilapiṣyanti| satyam āmen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्