Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 2:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 yato hetostrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यतो हेतोस्त्राणाजनक ईश्वरस्यानुग्रहः सर्व्वान् मानवान् प्रत्युदितवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতো হেতোস্ত্ৰাণাজনক ঈশ্ৱৰস্যানুগ্ৰহঃ সৰ্ৱ্ৱান্ মানৱান্ প্ৰত্যুদিতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতো হেতোস্ত্রাণাজনক ঈশ্ৱরস্যানুগ্রহঃ সর্ৱ্ৱান্ মানৱান্ প্রত্যুদিতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတော ဟေတောသ္တြာဏာဇနက ဤၑွရသျာနုဂြဟး သရွွာန် မာနဝါန် ပြတျုဒိတဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yatO hEtOstrANAjanaka IzvarasyAnugrahaH sarvvAn mAnavAn pratyuditavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 2:11
50 अन्तरसन्दर्भाः  

ato yūyaṁ prayāya sarvvadeśīyān śiṣyān kṛtvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|


atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|


tannāmnā yirūśālamamārabhya sarvvadeśe manaḥparāvarttanasya pāpamocanasya ca susaṁvādaḥ pracārayitavyaḥ,


īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||


sa vādo manuṣyarūpeṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yogyo yo mahimā taṁ mahimānaṁ tasyāpaśyāma|


jagatyāgatya yaḥ sarvvamanujebhyo dīptiṁ dadāti tadeva satyajyotiḥ|


tato barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dṛṣṭvā sānando jātaḥ,


sabhāyā bhaṅge sati bahavo yihūdīyalokā yihūdīyamatagrāhiṇo bhaktalokāśca barṇabbāpaulayoḥ paścād āgacchan, tena tau taiḥ saha nānākathāḥ kathayitveśvarānugrahāśraye sthātuṁ tān prāvarttayatāṁ|


prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lokānāṁ trāṇakāraṇāt| mayānyadeśamadhye tvaṁ sthāpito bhūḥ pradīpavat||


teṣāṁ pūrvvīyalokānām ajñānatāṁ pratīśvaro yadyapi nāvādhatta tathāpīdānīṁ sarvvatra sarvvān manaḥ parivarttayitum ājñāpayati,


tathāpi taṁ kleśamahaṁ tṛṇāya na manye; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabho ryīśoḥ sakāśāda yasyāḥ sevāyāḥ bhāraṁ prāpnavaṁ tāṁ sevāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manye|


tarhyahaṁ bravīmi taiḥ kiṁ nāśrāvi? avaśyam aśrāvi, yasmāt teṣāṁ śabdo mahīṁ vyāpnod vākyañca nikhilaṁ jagat|


kintu pāpakarmmaṇo yādṛśo bhāvastādṛg dānakarmmaṇo bhāvo na bhavati yata ekasya janasyāparādhena yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikena janenārthād yīśunā khrīṣṭena bahuṣu bāhulyātibāhulyena phalati|


aparaṁ vayaṁ yasmin anugrahāśraye tiṣṭhāmastanmadhyaṁ viśvāsamārgeṇa tenaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|


tasya sahāyā vayaṁ yuṣmān prārthayāmahe, īśvarasyānugraho yuṣmābhi rvṛthā na gṛhyatāṁ|


ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭo nirarthakamamriyata|


tasya svapremno bāhulyād aparādhai rmṛtānapyasmān khrīṣṭena saha jīvitavān yato'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ|


yūyam anugrahād viśvāsena paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,


kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


sā yadvat kṛsnaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyeśvarasyānugrahasya vārttāṁ śrutvā satyarūpeṇa jñātavantastadārabhya yuṣmākaṁ madhye'pi phalati varddhate ca|


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān


aparaṁ khrīṣṭe yīśau viśvāsapremabhyāṁ sahito'smatprabhoranugraho 'tīva pracuro'bhat|


sa sarvveṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcecchati|


kintvadhunāsmākaṁ paritrātu ryīśoḥ khrīṣṭasyāgamanena prākāśata| khrīṣṭo mṛtyuṁ parājitavān susaṁvādena ca jīvanam amaratāñca prakāśitavān|


kintu prabhu rmama sahāyo 'bhavat yathā ca mayā ghoṣaṇā sādhyeta bhinnajātīyāśca sarvve susaṁvādaṁ śṛṇuyustathā mahyaṁ śaktim adadāt tato 'haṁ siṁhasya mukhād uddhṛtaḥ|


yathā kaścid īśvarasyānugrahāt na patet, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavet tena ca bahavo'pavitrā na bhaveyuḥ,


tathāpi divyadūtagaṇebhyo yaḥ kiñcin nyūnīkṛto'bhavat taṁ yīśuṁ mṛtyubhogahetostejogauravarūpeṇa kirīṭena vibhūṣitaṁ paśyāmaḥ, yata īśvarasyānugrahāt sa sarvveṣāṁ kṛte mṛtyum asvadata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्