तीतुस 2:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script10 kimapi nāpahareyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayeyuriti tān ādiśa| yata evamprakāreṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣaye tai rbhūṣitavyā| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari10 किमपि नापहरेयुः किन्तु पूर्णां सुविश्वस्ततां प्रकाशयेयुरिति तान् आदिश। यत एवम्प्रकारेणास्मकं त्रातुरीश्वरस्य शिक्षा सर्व्वविषये तै र्भूषितव्या। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 কিমপি নাপহৰেযুঃ কিন্তু পূৰ্ণাং সুৱিশ্ৱস্ততাং প্ৰকাশযেযুৰিতি তান্ আদিশ| যত এৱম্প্ৰকাৰেণাস্মকং ত্ৰাতুৰীশ্ৱৰস্য শিক্ষা সৰ্ৱ্ৱৱিষযে তৈ ৰ্ভূষিতৱ্যা| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 কিমপি নাপহরেযুঃ কিন্তু পূর্ণাং সুৱিশ্ৱস্ততাং প্রকাশযেযুরিতি তান্ আদিশ| যত এৱম্প্রকারেণাস্মকং ত্রাতুরীশ্ৱরস্য শিক্ষা সর্ৱ্ৱৱিষযে তৈ র্ভূষিতৱ্যা| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ကိမပိ နာပဟရေယုး ကိန္တု ပူရ္ဏာံ သုဝိၑွသ္တတာံ ပြကာၑယေယုရိတိ တာန် အာဒိၑ၊ ယတ ဧဝမ္ပြကာရေဏာသ္မကံ တြာတုရီၑွရသျ ၑိက္ၐာ သရွွဝိၐယေ တဲ ရ္ဘူၐိတဝျာ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script10 kimapi nApaharEyuH kintu pUrNAM suvizvastatAM prakAzayEyuriti tAn Adiza| yata EvamprakArENAsmakaM trAturIzvarasya zikSA sarvvaviSayE tai rbhUSitavyA| अध्यायं द्रष्टव्यम् |
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|