Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 1:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 upadeśe ca viśvastaṁ vākyaṁ tena dhāritavyaṁ yataḥ sa yad yathārthenopadeśena lokān vinetuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 उपदेशे च विश्वस्तं वाक्यं तेन धारितव्यं यतः स यद् यथार्थेनोपदेशेन लोकान् विनेतुं विघ्नकारिणश्च निरुत्तरान् कर्त्तुं शक्नुयात् तद् आवश्यकं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 উপদেশে চ ৱিশ্ৱস্তং ৱাক্যং তেন ধাৰিতৱ্যং যতঃ স যদ্ যথাৰ্থেনোপদেশেন লোকান্ ৱিনেতুং ৱিঘ্নকাৰিণশ্চ নিৰুত্তৰান্ কৰ্ত্তুং শক্নুযাৎ তদ্ আৱশ্যকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 উপদেশে চ ৱিশ্ৱস্তং ৱাক্যং তেন ধারিতৱ্যং যতঃ স যদ্ যথার্থেনোপদেশেন লোকান্ ৱিনেতুং ৱিঘ্নকারিণশ্চ নিরুত্তরান্ কর্ত্তুং শক্নুযাৎ তদ্ আৱশ্যকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဥပဒေၑေ စ ဝိၑွသ္တံ ဝါကျံ တေန ဓာရိတဝျံ ယတး သ ယဒ် ယထာရ္ထေနောပဒေၑေန လောကာန် ဝိနေတုံ ဝိဃ္နကာရိဏၑ္စ နိရုတ္တရာန် ကရ္တ္တုံ ၑက္နုယာတ် တဒ် အာဝၑျကံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 upadEzE ca vizvastaM vAkyaM tEna dhAritavyaM yataH sa yad yathArthEnOpadEzEna lOkAn vinEtuM vighnakAriNazca niruttarAn karttuM zaknuyAt tad AvazyakaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 1:9
24 अन्तरसन्दर्भाः  

phalato yīśurabhiṣiktastrāteti śāstrapramāṇaṁ datvā prakāśarūpeṇa pratipannaṁ kṛtvā yihūdīyān niruttarān kṛtavān|


kintu sarvveṣvīśvarīyādeśaṁ prakāśayatsu yadyaviśvāsī jñānākāṅkṣī vā kaścit tatrāgacchati tarhi sarvvaireva tasya pāpajñānaṁ parīkṣā ca jāyate,


ato he bhrātaraḥ yūyam asmākaṁ vākyaiḥ patraiśca yāṁ śikṣāṁ labdhavantastāṁ kṛtsnāṁ śikṣāṁ dhārayantaḥ susthirā bhavata|


veśyāgāmī puṁmaithunī manuṣyavikretā mithyāvādī mithyāśapathakārī ca sarvveṣāmeteṣāṁ viruddhā,


pāpinaḥ paritrātuṁ khrīṣṭo yīśu rjagati samavatīrṇo'bhavat, eṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca|


viśvāsaṁ satsaṁvedañca dhārayasi ca| anayoḥ parityāgāt keṣāñcid viśvāsatarī bhagnābhavat|


vākyametad viśvasanīyaṁ sarvvai rgrahaṇīyañca vayañca tadarthameva śrāmyāmo nindāṁ bhuṁjmahe ca|


yaḥ kaścid itaraśikṣāṁ karoti, asmākaṁ prabho ryīśukhrīṣṭasya hitavākyānīśvarabhakte ryogyāṁ śikṣāñca na svīkaroti


hitadāyakānāṁ vākyānām ādarśarūpeṇa mattaḥ śrutāḥ khrīṣṭe yīśau viśvāsapremnoḥ kathā dhāraya|


aparaṁ bahubhiḥ sākṣibhiḥ pramāṇīkṛtāṁ yāṁ śikṣāṁ śrutavānasi tāṁ viśvāsyeṣu parasmai śikṣādāne nipuṇeṣu ca lokeṣu samarpaya|


tathā kṛte yadīśvaraḥ satyamatasya jñānārthaṁ tebhyo manaḥparivarttanarūpaṁ varaṁ dadyāt,


kintu tvaṁ yad yad aśikṣathāḥ, yacca tvayi samarpitam abhūt tasmin avatiṣṭha, yataḥ kasmāt śikṣāṁ prāpto'si tad vetsi;


yata etādṛśaḥ samaya āyāti yasmin lokā yathārtham upadeśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti


teṣāñca vāgrodha āvaśyako yataste kutsitalābhasyāśayānucitāni vākyāni śikṣayanto nikhilaparivārāṇāṁ sumatiṁ nāśayanti|


yathārthasyopadeśasya vākyāni tvayā kathyantāṁ


he priyāḥ, sādhāraṇaparitrāṇamadhi yuṣmān prati lekhituṁ mama bahuyatne jāte pūrvvakāle pavitralokeṣu samarpito yo dharmmastadarthaṁ yūyaṁ prāṇavyayenāpi saceṣṭā bhavateti vinayārthaṁ yuṣmān prati patralekhanamāvaśyakam amanye|


kintu yad yuṣmākaṁ vidyate tat mamāgamanaṁ yāvad dhārayata|


paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya ko 'pi tava kirīṭaṁ nāpaharatu|


ataḥ kīdṛśīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cet prabuddho na bhavestarhyahaṁ stena iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍe upasthāsyāmi tanna jñāsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्