Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 1:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 kintvatithisevakena sallokānurāgiṇā vinītena nyāyyena dhārmmikeṇa jitendriyeṇa ca bhavitavyaṁ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्त्वतिथिसेवकेन सल्लोकानुरागिणा विनीतेन न्याय्येन धार्म्मिकेण जितेन्द्रियेण च भवितव्यं,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্ত্ৱতিথিসেৱকেন সল্লোকানুৰাগিণা ৱিনীতেন ন্যায্যেন ধাৰ্ম্মিকেণ জিতেন্দ্ৰিযেণ চ ভৱিতৱ্যং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্ত্ৱতিথিসেৱকেন সল্লোকানুরাগিণা ৱিনীতেন ন্যায্যেন ধার্ম্মিকেণ জিতেন্দ্রিযেণ চ ভৱিতৱ্যং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တွတိထိသေဝကေန သလ္လောကာနုရာဂိဏာ ဝိနီတေန နျာယျေန ဓာရ္မ္မိကေဏ ဇိတေန္ဒြိယေဏ စ ဘဝိတဝျံ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintvatithisEvakEna sallOkAnurAgiNA vinItEna nyAyyEna dhArmmikENa jitEndriyENa ca bhavitavyaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 1:8
17 अन्तरसन्दर्भाः  

yirūśālampuranivāsī śimiyonnāmā dhārmmika eka āsīt sa isrāyelaḥ sāntvanāmapekṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|


paulena nyāyasya parimitabhogasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|


aparañca viśvāsino yuṣmān prati vayaṁ kīdṛk pavitratvayathārthatvanirdoṣatvācāriṇo'bhavāmetyasmin īśvaro yūyañca sākṣiṇa ādhve|


ato'dhyakṣeṇāninditenaikasyā yoṣito bhartrā parimitabhogena saṁyatamanasā sabhyenātithisevakena śikṣaṇe nipuṇena


alpavayaṣkatvāt kenāpyavajñeyo na bhava kintvālāpenācaraṇena premnā sadātmatvena viśvāsena śucitvena ca viśvāsinām ādarśo bhava|


he īśvarasya loka tvam etebhyaḥ palāyya dharmma īśvarabhakti rviśvāsaḥ prema sahiṣṇutā kṣāntiścaitānyācara|


yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmo viśvāsaḥ prema ye ca śucimanobhiḥ prabhum uddiśya prārthanāṁ kurvvate taiḥ sārddham aikyabhāvaścaiteṣu tvayā yatno vidhīyatāṁ|


prītivarjitā asandheyā mṛṣāpavādino 'jitendriyāḥ pracaṇḍā bhadradveṣiṇo


tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ


vayaṁ mṛtyum uttīryya jīvanaṁ prāptavantastad bhrātṛṣu premakaraṇāt jānīmaḥ| bhrātari yo na prīyate sa mṛtyau tiṣṭhati|


yīśurabhiṣiktastrāteti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyate sa tasmāt jāte jane 'pi prīyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्