Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 yatasta isrāyelasya vaṁśā api ca dattakaputratvaṁ tejo niyamo vyavasthādānaṁ mandire bhajanaṁ pratijñāḥ pitṛpuruṣagaṇaścaiteṣu sarvveṣu teṣām adhikāro'sti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज्ञाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारोऽस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতস্ত ইস্ৰাযেলস্য ৱংশা অপি চ দত্তকপুত্ৰৎৱং তেজো নিযমো ৱ্যৱস্থাদানং মন্দিৰে ভজনং প্ৰতিজ্ঞাঃ পিতৃপুৰুষগণশ্চৈতেষু সৰ্ৱ্ৱেষু তেষাম্ অধিকাৰোঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতস্ত ইস্রাযেলস্য ৱংশা অপি চ দত্তকপুত্রৎৱং তেজো নিযমো ৱ্যৱস্থাদানং মন্দিরে ভজনং প্রতিজ্ঞাঃ পিতৃপুরুষগণশ্চৈতেষু সর্ৱ্ৱেষু তেষাম্ অধিকারোঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတသ္တ ဣသြာယေလသျ ဝံၑာ အပိ စ ဒတ္တကပုတြတွံ တေဇော နိယမော ဝျဝသ္ထာဒါနံ မန္ဒိရေ ဘဇနံ ပြတိဇ္ဉား ပိတၖပုရုၐဂဏၑ္စဲတေၐု သရွွေၐု တေၐာမ် အဓိကာရော'သ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:4
61 अन्तरसन्दर्भाः  

aparamekaṁ dṛṣṭāntaṁ śṛṇuta, kaścid gṛhasthaḥ kṣetre drākṣālatā ropayitvā taccaturdikṣu vāraṇīṁ vidhāya tanmadhye drākṣāyantraṁ sthāpitavān, māñcañca nirmmitavān, tataḥ kṛṣakeṣu tat kṣetraṁ samarpya svayaṁ dūradeśaṁ jagāma|


mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|


aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dṛṣṭvā vyāhṛtavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyellokaḥ|


yato yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalokānāñca nimittam arthād asmākaṁ prabhuḥ parameśvaro yāvato lākān āhvāsyati teṣāṁ sarvveṣāṁ nimittam ayamaṅgīkāra āste|


sarvvathā bahūni phalāni santi, viśeṣata īśvarasya śāstraṁ tebhyo'dīyata|


yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yena bhāveneśvaraṁ pitaḥ pitariti procya sambodhayatha tādṛśaṁ dattakaputratvabhāvam prāpnuta|


īśvarasya vākyaṁ viphalaṁ jātam iti nahi yatkāraṇād isrāyelo vaṁśe ye jātāste sarvve vastuta isrāyelīyā na bhavanti|


te kim ibrilokāḥ? ahamapībrī| te kim isrāyelīyāḥ? ahamapīsrāyelīyaḥ| te kim ibrāhīmo vaṁśāḥ? ahamapībrāhīmo vaṁśaḥ|


parantvibrāhīme tasya santānāya ca pratijñāḥ prati śuśruvire tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyetyekavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa eva|


yat tasmin samaye yūyaṁ khrīṣṭād bhinnā isrāyelalokānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santo nirāśā nirīśvarāśca jagatyādhvam iti|


sa prathamo niyama ārādhanāyā vividharītibhiraihikapavitrasthānena ca viśiṣṭa āsīt|


kevalaṁ khādyapeyeṣu vividhamajjaneṣu ca śārīrikarītibhi ryuktāni naivedyāni balidānāni ca bhavanti|


tatpaścād dvitīyāyāstiraṣkariṇyā abhyantare 'tipavitrasthānamitināmakaṁ koṣṭhamāsīt,


tadupari ca karuṇāsane chāyākāriṇau tejomayau kirūbāvāstām, eteṣāṁ viśeṣavṛttāntakathanāya nāyaṁ samayaḥ|


eteṣvīdṛk nirmmiteṣu yājakā īśvarasevām anutiṣṭhanato dūṣyasya prathamakoṣṭhaṁ nityaṁ praviśanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्