Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 yiśāyiyo'paramapi kathayāmāsa, sainyādhyakṣapareśena cet kiñcinnodaśiṣyata| tadā vayaṁ sidomevābhaviṣyāma viniścitaṁ| yadvā vayam amorāyā agamiṣyāma tulyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 यिशायियोऽपरमपि कथयामास, सैन्याध्यक्षपरेशेन चेत् किञ्चिन्नोदशिष्यत। तदा वयं सिदोमेवाभविष्याम विनिश्चितं। यद्वा वयम् अमोराया अगमिष्याम तुल्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যিশাযিযোঽপৰমপি কথযামাস, সৈন্যাধ্যক্ষপৰেশেন চেৎ কিঞ্চিন্নোদশিষ্যত| তদা ৱযং সিদোমেৱাভৱিষ্যাম ৱিনিশ্চিতং| যদ্ৱা ৱযম্ অমোৰাযা অগমিষ্যাম তুল্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যিশাযিযোঽপরমপি কথযামাস, সৈন্যাধ্যক্ষপরেশেন চেৎ কিঞ্চিন্নোদশিষ্যত| তদা ৱযং সিদোমেৱাভৱিষ্যাম ৱিনিশ্চিতং| যদ্ৱা ৱযম্ অমোরাযা অগমিষ্যাম তুল্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယိၑာယိယော'ပရမပိ ကထယာမာသ, သဲနျာဓျက္ၐပရေၑေန စေတ် ကိဉ္စိန္နောဒၑိၐျတ၊ တဒါ ဝယံ သိဒေါမေဝါဘဝိၐျာမ ဝိနိၑ္စိတံ၊ ယဒွါ ဝယမ် အမောရာယာ အဂမိၐျာမ တုလျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yizAyiyO'paramapi kathayAmAsa, sainyAdhyakSaparEzEna cEt kinjcinnOdaziSyata| tadA vayaM sidOmEvAbhaviSyAma vinizcitaM| yadvA vayam amOrAyA agamiSyAma tulyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:29
15 अन्तरसन्दर्भाः  

paśyata yaiḥ kṛṣīvalai ryuṣmākaṁ śasyāni chinnāni tebhyo yuṣmābhi ryad vetanaṁ chinnaṁ tad uccai rdhvaniṁ karoti teṣāṁ śasyacchedakānām ārttarāvaḥ senāpateḥ parameśvarasya karṇakuharaṁ praviṣṭaḥ|


sidomam amorā cetināmake nagare bhaviṣyatāṁ duṣṭānāṁ dṛṣṭāntaṁ vidhāya bhasmīkṛtya vināśena daṇḍitavān;


aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्