Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 yūyaṁ madīyalokā na yatreti vākyamaucyata| amareśasya santānā iti khyāsyanti tatra te|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 यूयं मदीयलोका न यत्रेति वाक्यमौच्यत। अमरेशस्य सन्ताना इति ख्यास्यन्ति तत्र ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 যূযং মদীযলোকা ন যত্ৰেতি ৱাক্যমৌচ্যত| অমৰেশস্য সন্তানা ইতি খ্যাস্যন্তি তত্ৰ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 যূযং মদীযলোকা ন যত্রেতি ৱাক্যমৌচ্যত| অমরেশস্য সন্তানা ইতি খ্যাস্যন্তি তত্র তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ယူယံ မဒီယလောကာ န ယတြေတိ ဝါကျမော်စျတ၊ အမရေၑသျ သန္တာနာ ဣတိ ချာသျန္တိ တတြ တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 yUyaM madIyalOkA na yatrEti vAkyamaucyata| amarEzasya santAnA iti khyAsyanti tatra tE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:26
13 अन्तरसन्दर्भाः  

kintu yīśūstaddeśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgṛhyaikajātiṁ kariṣyati ca, tasmin vatsare kiyaphā mahāyājakatvapade niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān|


yato yāvanto lokā īśvarasyātmanākṛṣyante te sarvva īśvarasya santānā bhavanti|


aparañca vayam īśvarasya santānā etasmin pavitra ātmā svayam asmākam ātmābhiḥ sārddhaṁ pramāṇaṁ dadāti|


yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apekṣate|


yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyatheti sarvvaśaktimatā parameśvareṇoktaṁ|


khrīṣṭe yīśau viśvasanāt sarvve yūyam īśvarasya santānā jātāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्