Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 he īśvarasya pratipakṣa martya tvaṁ kaḥ? etādṛśaṁ māṁ kutaḥ sṛṣṭavān? iti kathāṁ sṛṣṭavastu sraṣṭre kiṁ kathayiṣyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 হে ঈশ্ৱৰস্য প্ৰতিপক্ষ মৰ্ত্য ৎৱং কঃ? এতাদৃশং মাং কুতঃ সৃষ্টৱান্? ইতি কথাং সৃষ্টৱস্তু স্ৰষ্ট্ৰে কিং কথযিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 হে ঈশ্ৱরস্য প্রতিপক্ষ মর্ত্য ৎৱং কঃ? এতাদৃশং মাং কুতঃ সৃষ্টৱান্? ইতি কথাং সৃষ্টৱস্তু স্রষ্ট্রে কিং কথযিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဟေ ဤၑွရသျ ပြတိပက္ၐ မရ္တျ တွံ ကး? ဧတာဒၖၑံ မာံ ကုတး သၖၐ္ဋဝါန်? ဣတိ ကထာံ သၖၐ္ဋဝသ္တု သြၐ္ဋြေ ကိံ ကထယိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 hE Izvarasya pratipakSa martya tvaM kaH? EtAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTrE kiM kathayiSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:20
30 अन्तरसन्दर्भाः  

svecchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātṛtvāt tvayā kim īrṣyādṛṣṭiḥ kriyate?


kintu sa tamavadat he manuṣya yuvayo rvicāraṁ vibhāgañca karttuṁ māṁ ko niyuktavān?


he paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhoḥ samīpe tena padasthena padacyutena vā bhavitavyaṁ sa ca padastha eva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknoti|


he paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavottaradānāya panthā nāsti yato yasmāt karmmaṇaḥ parastvayā dūṣyate tasmāt tvamapi dūṣyase, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|


ataeva he mānuṣa tvaṁ yādṛgācāriṇo dūṣayasi svayaṁ yadi tādṛgācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyase?


ekasmān mṛtpiṇḍād utkṛṣṭāpakṛṣṭau dvividhau kalaśau karttuṁ kiṁ kulālasya sāmarthyaṁ nāsti?


īśvaraḥ kopaṁ prakāśayituṁ nijaśaktiṁ jñāpayituñcecchan yadi vināśasya yogyāni krodhabhājanāni prati bahukālaṁ dīrghasahiṣṇutām āśrayati;


jñānī kutra? śāstrī vā kutra? ihalokasya vicāratatparo vā kutra? ihalokasya jñānaṁ kimīśvareṇa mohīkṛtaṁ nahi?


he nāri tava bharttuḥ paritrāṇaṁ tvatto bhaviṣyati na veti tvayā kiṁ jñāyate? he nara tava jāyāyāḥ paritrāṇaṁ tvatteा bhaviṣyati na veti tvayā kiṁ jñāyate?


tādṛśād bhāvād īrṣyāvirodhāpavādaduṣṭāsūyā bhraṣṭamanasāṁ satyajñānahīnānām īśvarabhaktiṁ lābhopāyam iva manyamānānāṁ lokānāṁ vivādāśca jāyante tādṛśebhyo lokebhyastvaṁ pṛthak tiṣṭha|


kintu bṛhanniketane kevala suvarṇamayāni raupyamayāṇi ca bhājanāni vidyanta iti tarhi kāṣṭhamayāni mṛṇmayānyapi vidyante teṣāñca kiyanti sammānāya kiyantapamānāya ca bhavanti|


dāsāśca yat svaprabhūnāṁ nighnāḥ sarvvaviṣaye tuṣṭijanakāśca bhaveyuḥ pratyuttaraṁ na kuryyuḥ


kintu he nirbbodhamānava, karmmahīnaḥ pratyayo mṛta evāstyetad avagantuṁ kim icchasi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्