Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 yadi vadasi tarhi sa doṣaṁ kuto gṛhlāti? tadīyecchāyāḥ pratibandhakatvaṁ karttaṁ kasya sāmarthyaṁ vidyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यदि वदसि तर्हि स दोषं कुतो गृह्लाति? तदीयेच्छायाः प्रतिबन्धकत्वं कर्त्तं कस्य सामर्थ्यं विद्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যদি ৱদসি তৰ্হি স দোষং কুতো গৃহ্লাতি? তদীযেচ্ছাযাঃ প্ৰতিবন্ধকৎৱং কৰ্ত্তং কস্য সামৰ্থ্যং ৱিদ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যদি ৱদসি তর্হি স দোষং কুতো গৃহ্লাতি? তদীযেচ্ছাযাঃ প্রতিবন্ধকৎৱং কর্ত্তং কস্য সামর্থ্যং ৱিদ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယဒိ ဝဒသိ တရှိ သ ဒေါၐံ ကုတော ဂၖဟ္လာတိ? တဒီယေစ္ဆာယား ပြတိဗန္ဓကတွံ ကရ္တ္တံ ကသျ သာမရ္ထျံ ဝိဒျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yadi vadasi tarhi sa dOSaM kutO gRhlAti? tadIyEcchAyAH pratibandhakatvaM karttaM kasya sAmarthyaM vidyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:19
19 अन्तरसन्दर्भाः  

manujatanayamadhi yādṛśaṁ likhitamāste tadanurūpā gatistasya bhaviṣyati, kintu yo jano mānavasutaṁ samarpayiṣyate hanta tasya janmābhāve sati bhadramabhaviṣyat|


tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusāreṇa mṛtyau samarpite sati yūyaṁ taṁ dhṛtvā duṣṭalokānāṁ hastaiḥ kruśe vidhitvāhata|


aparañca yadi vadasi māṁ ropayituṁ tāḥ śākhā vibhannā abhavan;


mṛtyudaśātaḥ khrīṣṭa utthāpita iti vārttā yadi tamadhi ghoṣyate tarhi mṛtalokānām utthiti rnāstīti vāg yuṣmākaṁ madhye kaiścit kutaḥ kathyate?


aparaṁ mṛtalokāḥ katham utthāsyanti? kīdṛśaṁ vā śarīraṁ labdhvā punareṣyantīti vākyaṁ kaścit prakṣyati|


īśvaro māṁ parīkṣata iti parīkṣāsamaye ko'pi na vadatu yataḥ pāpāyeśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣate|


kiñca kaścid idaṁ vadiṣyati tava pratyayo vidyate mama ca karmmāṇi vidyante, tvaṁ karmmahīnaṁ svapratyayaṁ māṁ darśaya tarhyahamapi matkarmmabhyaḥ svapratyayaṁ tvāṁ darśayiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्