Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 tataḥ śārīrikaṁ nācaritvāsmābhirātmikam ācaradbhirvyavasthāgranthe nirddiṣṭāni puṇyakarmmāṇi sarvvāṇi sādhyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः शारीरिकं नाचरित्वास्माभिरात्मिकम् आचरद्भिर्व्यवस्थाग्रन्थे निर्द्दिष्टानि पुण्यकर्म्माणि सर्व्वाणि साध्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ শাৰীৰিকং নাচৰিৎৱাস্মাভিৰাত্মিকম্ আচৰদ্ভিৰ্ৱ্যৱস্থাগ্ৰন্থে নিৰ্দ্দিষ্টানি পুণ্যকৰ্ম্মাণি সৰ্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ শারীরিকং নাচরিৎৱাস্মাভিরাত্মিকম্ আচরদ্ভির্ৱ্যৱস্থাগ্রন্থে নির্দ্দিষ্টানি পুণ্যকর্ম্মাণি সর্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး ၑာရီရိကံ နာစရိတွာသ္မာဘိရာတ္မိကမ် အာစရဒ္ဘိရွျဝသ္ထာဂြန္ထေ နိရ္ဒ္ဒိၐ္ဋာနိ ပုဏျကရ္မ္မာဏိ သရွွာဏိ သာဓျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH zArIrikaM nAcaritvAsmAbhirAtmikam AcaradbhirvyavasthAgranthE nirddiSTAni puNyakarmmANi sarvvANi sAdhyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:4
13 अन्तरसन्दर्भाः  

tasya jāyā dvāvimau nirdoṣau prabhoḥ sarvvājñā vyavasthāśca saṁmanya īśvaradṛṣṭau dhārmmikāvāstām|


yato vyavasthāśāstrādiṣṭadharmmakarmmācārī pumān atvakchedī sannapi kiṁ tvakchedināṁ madhye na gaṇayiṣyate?


tarhi viśvāsena vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma eva|


mama prārthanīyamidaṁ vayaṁ yaiḥ śārīrikācāriṇo manyāmahe tān prati yāṁ pragalbhatāṁ prakāśayituṁ niścinomi sā pragalbhatā samāgatena mayācaritavyā na bhavatu|


yataḥ śarīre caranto'pi vayaṁ śārīrikaṁ yuddhaṁ na kurmmaḥ|


ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata|


yataḥ sa svasammukhe pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|


svarge likhitānāṁ prathamajātānām utsavaḥ samitiśca sarvveṣāṁ vicārādhipatirīśvaraḥ siddhīkṛtadhārmmikānām ātmāno


he priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahe paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gate vayaṁ tasya sadṛśā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādṛśo 'sti tādṛśo 'smābhirdarśiṣyate|


aparañca yuṣmān skhalanād rakṣitum ullāsena svīyatejasaḥ sākṣāt nirddoṣān sthāpayituñca samartho


teṣāṁ vadaneṣu cānṛtaṁ kimapi na vidyate yataste nirddoṣā īśvarasiṁhāsanasyāntike tiṣṭhanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्