Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:33 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

33 īśvarasyābhiruciteṣu kena doṣa āropayiṣyate? ya īśvarastān puṇyavata iva gaṇayati kiṁ tena?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 ईश्वरस्याभिरुचितेषु केन दोष आरोपयिष्यते? य ईश्वरस्तान् पुण्यवत इव गणयति किं तेन?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ঈশ্ৱৰস্যাভিৰুচিতেষু কেন দোষ আৰোপযিষ্যতে? য ঈশ্ৱৰস্তান্ পুণ্যৱত ইৱ গণযতি কিং তেন?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ঈশ্ৱরস্যাভিরুচিতেষু কেন দোষ আরোপযিষ্যতে? য ঈশ্ৱরস্তান্ পুণ্যৱত ইৱ গণযতি কিং তেন?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ဤၑွရသျာဘိရုစိတေၐု ကေန ဒေါၐ အာရောပယိၐျတေ? ယ ဤၑွရသ္တာန် ပုဏျဝတ ဣဝ ဂဏယတိ ကိံ တေန?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 IzvarasyAbhirucitESu kEna dOSa ArOpayiSyatE? ya IzvarastAn puNyavata iva gaNayati kiM tEna?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:33
19 अन्तरसन्दर्भाः  

yato bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavet tarhi manonītamānavā api bhrāmiṣyante|


īśvarasya ye 'bhirucitalokā divāniśaṁ prārthayante sa bahudināni vilambyāpi teṣāṁ vivādān kiṁ na pariṣkariṣyati?


varttamānakālīyamapi svayāthārthyaṁ tena prakāśyate, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|


ye janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti te'dhunā daṇḍārhā na bhavanti|


īśvaro bhinnajātīyān viśvāsena sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvatto bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|


tat sarvvaṁ nirantaraṁ smarāmaśca| he piyabhrātaraḥ, yūyam īśvareṇābhirucitā lokā iti vayaṁ jānīmaḥ|


anantajīvanasyāśāto jātāyā īśvarabhakte ryogyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalokai rlabhyate tadarthaṁ


piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanena yīśukhrīṣṭasyājñāgrahaṇāya śoṇitaprokṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya preritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyena śāntiranugrahaśca bhūyāstāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्