Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 aparam īśvarābhimatarūpeṇa pavitralokānāṁ kṛte nivedayati ya ātmā tasyābhiprāyo'ntaryyāminā jñāyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरम् ईश्वराभिमतरूपेण पवित्रलोकानां कृते निवेदयति य आत्मा तस्याभिप्रायोऽन्तर्य्यामिना ज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰম্ ঈশ্ৱৰাভিমতৰূপেণ পৱিত্ৰলোকানাং কৃতে নিৱেদযতি য আত্মা তস্যাভিপ্ৰাযোঽন্তৰ্য্যামিনা জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরম্ ঈশ্ৱরাভিমতরূপেণ পৱিত্রলোকানাং কৃতে নিৱেদযতি য আত্মা তস্যাভিপ্রাযোঽন্তর্য্যামিনা জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရမ် ဤၑွရာဘိမတရူပေဏ ပဝိတြလောကာနာံ ကၖတေ နိဝေဒယတိ ယ အာတ္မာ တသျာဘိပြာယော'န္တရျျာမိနာ ဇ္ဉာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparam IzvarAbhimatarUpENa pavitralOkAnAM kRtE nivEdayati ya AtmA tasyAbhiprAyO'ntaryyAminA jnjAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:27
28 अन्तरसन्दर्भाः  

yūyaṁ teṣāmiva mā kuruta, yasmāt yuṣmākaṁ yad yat prayojanaṁ yācanātaḥ prāgeva yuṣmākaṁ pitā tat jānāti|


tataḥ sa uvāca, yūyaṁ manuṣyāṇāṁ nikaṭe svān nirdoṣān darśayatha kintu yuṣmākam antaḥkaraṇānīśvaro jānāti, yat manuṣyāṇām ati praśaṁsyaṁ tad īśvarasya ghṛṇyaṁ|


yathā putreṇa pitu rmahimā prakāśate tadarthaṁ mama nāma procya yat prārthayiṣyadhve tat saphalaṁ kariṣyāmi|


paścāt sa tṛtīyavāraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? etadvākyaṁ tṛtīyavāraṁ pṛṣṭavān tasmāt pitaro duḥkhito bhūtvā'kathayat he prabho bhavataḥ kimapyagocaraṁ nāsti tvayyahaṁ prīye tad bhavān jānāti; tato yīśuravadat tarhi mama meṣagaṇaṁ pālaya|


he sarvvāntaryyāmin parameśvara, yihūdāḥ sevanapreritatvapadacyutaḥ


antaryyāmīśvaro yathāsmabhyaṁ tathā bhinnadeśīyebhyaḥ pavitramātmānaṁ pradāya viśvāsena teṣām antaḥkaraṇāni pavitrāṇi kṛtvā


aparaṁ tebhyo daṇḍadānājñā vā kena kariṣyate? yo'smannimittaṁ prāṇān tyaktavān kevalaṁ tanna kintu mṛtagaṇamadhyād utthitavān, api ceśvarasya dakṣiṇe pārśve tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata evambhūto yaḥ khrīṣṭaḥ kiṁ tena?


śārīrikabhāvasya phalaṁ mṛtyuḥ kiñcātmikabhāvasya phale jīvanaṁ śāntiśca|


yatastasmād ubhayapakṣīyā vayam ekenātmanā pituḥ samīpaṁ gamanāya sāmarthyaṁ prāptavantaḥ|


kintvīśvareṇāsmān parīkṣya viśvasanīyān mattvā ca yadvat susaṁvādo'smāsu samārpyata tadvad vayaṁ mānavebhyo na rurociṣamāṇāḥ kintvasmadantaḥkaraṇānāṁ parīkṣakāyeśvarāya rurociṣamāṇā bhāṣāmahe|


aparaṁ yasya samīpe svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgocaraḥ ko'pi prāṇī nāsti tasya dṛṣṭau sarvvamevānāvṛtaṁ prakāśitañcāste|


yūyaṁ parasparam aparādhān aṅgīkurudhvam ārogyaprāptyarthañcaikajano 'nyasya kṛte prārthanāṁ karotu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|


tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्