Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 vayaṁ pratyāśayā trāṇam alabhāmahi kintu pratyakṣavastuno yā pratyāśā sā pratyāśā nahi, yato manuṣyo yat samīkṣate tasya pratyāśāṁ kutaḥ kariṣyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 वयं प्रत्याशया त्राणम् अलभामहि किन्तु प्रत्यक्षवस्तुनो या प्रत्याशा सा प्रत्याशा नहि, यतो मनुष्यो यत् समीक्षते तस्य प्रत्याशां कुतः करिष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ৱযং প্ৰত্যাশযা ত্ৰাণম্ অলভামহি কিন্তু প্ৰত্যক্ষৱস্তুনো যা প্ৰত্যাশা সা প্ৰত্যাশা নহি, যতো মনুষ্যো যৎ সমীক্ষতে তস্য প্ৰত্যাশাং কুতঃ কৰিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ৱযং প্রত্যাশযা ত্রাণম্ অলভামহি কিন্তু প্রত্যক্ষৱস্তুনো যা প্রত্যাশা সা প্রত্যাশা নহি, যতো মনুষ্যো যৎ সমীক্ষতে তস্য প্রত্যাশাং কুতঃ করিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဝယံ ပြတျာၑယာ တြာဏမ် အလဘာမဟိ ကိန္တု ပြတျက္ၐဝသ္တုနော ယာ ပြတျာၑာ သာ ပြတျာၑာ နဟိ, ယတော မနုၐျော ယတ် သမီက္ၐတေ တသျ ပြတျာၑာံ ကုတး ကရိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 vayaM pratyAzayA trANam alabhAmahi kintu pratyakSavastunO yA pratyAzA sA pratyAzA nahi, yatO manuSyO yat samIkSatE tasya pratyAzAM kutaH kariSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:24
29 अन्तरसन्दर्भाः  

aparaṁ pratyāśāyām ānanditā duḥkhasamaye ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|


ataeva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhve tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayena yuṣmān śāntyānandābhyāṁ sampūrṇān karotu|


aparañca vayaṁ yat sahiṣṇutāsāntvanayo rjanakena śāstreṇa pratyāśāṁ labhemahi tannimittaṁ pūrvvakāle likhitāni sarvvavacanānyasmākam upadeśārthameva lilikhire|


tvadīyastādṛśo vaṁśo janiṣyate yadidaṁ vākyaṁ pratiśrutaṁ tadanusārād ibrāhīm bahudeśīyalokānām ādipuruṣo yad bhavati tadarthaṁ so'napekṣitavyamapyapekṣamāṇo viśvāsaṁ kṛtavān|


aparaṁ vayaṁ yasmin anugrahāśraye tiṣṭhāmastanmadhyaṁ viśvāsamārgeṇa tenaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|


aparañca prāṇigaṇaḥ svairam alīkatāyā vaśīkṛto nābhavat


idānīṁ pratyayaḥ pratyāśā prema ca trīṇyetāni tiṣṭhanti teṣāṁ madhye ca prema śreṣṭhaṁ|


yato vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yato hetoḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ|


yato vayaṁ dṛṣṭimārge na carāmaḥ kintu viśvāsamārge|


yato vayam ātmanā viśvāsāt puṇyalābhāśāsiddhaṁ pratīkṣāmahe|


kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|


yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


kintu vayaṁ divasasya vaṁśā bhavāmaḥ; ato 'smābhi rvakṣasi pratyayapremarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacetanai rbhavitavyaṁ|


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān


itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ|


viśvāsa āśaṁsitānāṁ niścayaḥ, adṛśyānāṁ viṣayāṇāṁ darśanaṁ bhavati|


yatastenaiva mṛtagaṇāt tasyotthāpayitari tasmai gauravadātari ceśvare viśvasitha tasmād īśvare yuṣmākaṁ viśvāsaḥ pratyāśā cāste|


asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato


tasmin eṣā pratyāśā yasya kasyacid bhavati sa svaṁ tathā pavitraṁ karoti yathā sa pavitro 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्