Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 aparañca vayam īśvarasya santānā etasmin pavitra ātmā svayam asmākam ātmābhiḥ sārddhaṁ pramāṇaṁ dadāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰঞ্চ ৱযম্ ঈশ্ৱৰস্য সন্তানা এতস্মিন্ পৱিত্ৰ আত্মা স্ৱযম্ অস্মাকম্ আত্মাভিঃ সাৰ্দ্ধং প্ৰমাণং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরঞ্চ ৱযম্ ঈশ্ৱরস্য সন্তানা এতস্মিন্ পৱিত্র আত্মা স্ৱযম্ অস্মাকম্ আত্মাভিঃ সার্দ্ধং প্রমাণং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရဉ္စ ဝယမ် ဤၑွရသျ သန္တာနာ ဧတသ္မိန် ပဝိတြ အာတ္မာ သွယမ် အသ္မာကမ် အာတ္မာဘိး သာရ္ဒ္ဓံ ပြမာဏံ ဒဒါတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparanjca vayam Izvarasya santAnA Etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:16
27 अन्तरसन्दर्भाः  

melayitāro mānavā dhanyāḥ, yasmāt ta īścarasya santānatvena vikhyāsyanti|


te puna rna mriyante kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadṛśāśca bhavanti|


tathāpi ye ye tamagṛhlan arthāt tasya nāmni vyaśvasan tebhya īśvarasya putrā bhavitum adhikāram adadāt|


etasmin vayamapi sākṣiṇa āsmahe, tat kevalaṁ nahi, īśvara ājñāgrāhibhyo yaṁ pavitram ātmanaṁ dattavān sopi sākṣyasti|


yato yāvanto lokā īśvarasyātmanākṛṣyante te sarvva īśvarasya santānā bhavanti|


yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apekṣate|


kevalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|


tata ātmāpi svayam asmākaṁ durbbalatāyāḥ sahāyatvaṁ karoti; yataḥ kiṁ prārthitavyaṁ tad boddhuṁ vayaṁ na śaknumaḥ, kintvaspaṣṭairārttarāvairātmā svayam asmannimittaṁ nivedayati|


yūyaṁ madīyalokā na yatreti vākyamaucyata| amareśasya santānā iti khyāsyanti tatra te|


arthāt śārīrikasaṁsargāt jātāḥ santānā yāvantastāvanta eveśvarasya santānā na bhavanti kintu pratiśravaṇād ye jāyante taeveśvaravaṁśo gaṇyate|


aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|


sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇeṣu nirakṣipacca|


etadarthaṁ vayaṁ yena sṛṣṭāḥ sa īśvara eva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān|


yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyatheti sarvvaśaktimatā parameśvareṇoktaṁ|


khrīṣṭe yīśau viśvasanāt sarvve yūyam īśvarasya santānā jātāḥ|


yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|


yūyamapi satyaṁ vākyam arthato yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminneva khrīṣṭe viśvasitavantaḥ pratijñātena pavitreṇātmanā mudrayevāṅkitāśca|


aparañca yūyaṁ muktidinaparyyantam īśvarasya yena pavitreṇātmanā mudrayāṅkitā abhavata taṁ śokānvitaṁ mā kuruta|


paśyata vayam īśvarasya santānā iti nāmnākhyāmahe, etena pitāsmabhyaṁ kīdṛk mahāprema pradattavān, kintu saṁsārastaṁ nājānāt tatkāraṇādasmān api na jānāti|


ityaneneśvarasya santānāḥ śayatānasya ca santānā vyaktā bhavanti| yaḥ kaścid dharmmācāraṁ na karoti sa īśvarāt jāto nahi yaśca svabhrātari na prīyate so 'pīśvarāt jāto nahi|


he priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahe paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gate vayaṁ tasya sadṛśā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādṛśo 'sti tādṛśo 'smābhirdarśiṣyate|


asmabhyaṁ tena svakīyātmanoṁ'śo datta ityanena vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|


īśvarasya putre yo viśvāsiti sa nijāntare tat sākṣyaṁ dhārayati; īśvare yo na viśvasiti sa tam anṛtavādinaṁ karoti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|


yo jayati sa sarvveṣām adhikārī bhaviṣyati, ahañca tasyeśvaro bhaviṣyāmi sa ca mama putro bhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्