Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yena bhāveneśvaraṁ pitaḥ pitariti procya sambodhayatha tādṛśaṁ dattakaputratvabhāvam prāpnuta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যূযং পুনৰপি ভযজনকং দাস্যভাৱং ন প্ৰাপ্তাঃ কিন্তু যেন ভাৱেনেশ্ৱৰং পিতঃ পিতৰিতি প্ৰোচ্য সম্বোধযথ তাদৃশং দত্তকপুত্ৰৎৱভাৱম্ প্ৰাপ্নুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যূযং পুনরপি ভযজনকং দাস্যভাৱং ন প্রাপ্তাঃ কিন্তু যেন ভাৱেনেশ্ৱরং পিতঃ পিতরিতি প্রোচ্য সম্বোধযথ তাদৃশং দত্তকপুত্রৎৱভাৱম্ প্রাপ্নুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယူယံ ပုနရပိ ဘယဇနကံ ဒါသျဘာဝံ န ပြာပ္တား ကိန္တု ယေန ဘာဝေနေၑွရံ ပိတး ပိတရိတိ ပြောစျ သမ္ဗောဓယထ တာဒၖၑံ ဒတ္တကပုတြတွဘာဝမ် ပြာပ္နုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:15
30 अन्तरसन्दर्भाः  

atohaṁ saśaṅkaḥ san gatvā tava mudrā bhūmadhye saṁgopya sthāpitavān, paśya, tava yat tadeva gṛhāṇa|


aparamuditavān he pita rhe pitaḥ sarvveṁ tvayā sādhyaṁ, tato hetorimaṁ kaṁsaṁ matto dūrīkuru, kintu tan mamecchāto na tavecchāto bhavatu|


tasmāt sa kathayāmāsa, prārthanakāle yūyam itthaṁ kathayadhvaṁ, he asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svarge yathā tathā pṛthivyāmapi tavecchayā sarvvaṁ bhavatu|


he pita ryadi bhavān sammanyate tarhi kaṁsamenaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|


sa yīśuṁ dṛṣṭvaiva cīcchabdaṁ cakāra tasya sammukhe patitvā proccairjagāda ca, he sarvvapradhāneśvarasya putra, mayā saha tava kaḥ sambandhaḥ? tvayi vinayaṁ karomi māṁ mā yātaya|


tadanantaraṁ tasya giderīyapradeśasya caturdiksthā bahavo janā atitrastā vinayena taṁ jagaduḥ, bhavān asmākaṁ nikaṭād vrajatu tasmāt sa nāvamāruhya tato vyāghuṭya jagāma|


tataḥ sa āgatya pāpapuṇyadaṇḍeṣu jagato lokānāṁ prabodhaṁ janayiṣyati|


tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpe ūrddhvagamanaṁ na karomi kintu yo mama yuṣmākañca pitā mama yuṣmākañceśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatosmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātṛgaṇaṁ jñāpaya|


tadā pradīpam ānetum uktvā sa kampamānaḥ san ullampyābhyantaram āgatya paulasīlayoḥ pādeṣu patitavān|


etādṛśīṁ kathāṁ śrutvā teṣāṁ hṛdayānāṁ vidīrṇatvāt te pitarāya tadanyapreritebhyaśca kathitavantaḥ, he bhrātṛgaṇa vayaṁ kiṁ kariṣyāmaḥ?


aparañca vayam īśvarasya santānā etasmin pavitra ātmā svayam asmākam ātmābhiḥ sārddhaṁ pramāṇaṁ dadāti|


kevalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|


tata ātmāpi svayam asmākaṁ durbbalatāyāḥ sahāyatvaṁ karoti; yataḥ kiṁ prārthitavyaṁ tad boddhuṁ vayaṁ na śaknumaḥ, kintvaspaṣṭairārttarāvairātmā svayam asmannimittaṁ nivedayati|


yatasta isrāyelasya vaṁśā api ca dattakaputratvaṁ tejo niyamo vyavasthādānaṁ mandire bhajanaṁ pratijñāḥ pitṛpuruṣagaṇaścaiteṣu sarvveṣu teṣām adhikāro'sti|


vayañcehalokasyātmānaṁ labdhavantastannahi kintvīśvarasyaivātmānaṁ labdhavantaḥ, tato hetorīśvareṇa svaprasādād asmabhyaṁ yad yad dattaṁ tatsarvvam asmābhi rjñātuṁ śakyate|


asmābhiranākhyāpito'paraḥ kaścid yīśu ryadi kenacid āgantukenākhyāpyate yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyate prāgagṛhītaḥ susaṁvādo vā yadi gṛhyate tarhi manye yūyaṁ samyak sahiṣyadhve|


yataśchalenāgatā asmān dāsān karttum icchavaḥ katipayā bhāktabhrātaraḥ khrīṣṭena yīśunāsmabhyaṁ dattaṁ svātantryam anusandhātuṁ cārā iva samājaṁ prāviśan|


khrīṣṭo'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugena puna rna nibadhyadhvaṁ|


yīśunā khrīṣṭena svasya nimittaṁ putratvapade'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|


yata īśvaro'smabhyaṁ bhayajanakam ātmānam adattvā śaktipremasatarkatānām ākaram ātmānaṁ dattavān|


ye ca mṛtyubhayād yāvajjīvanaṁ dāsatvasya nighnā āsan tān uddhārayet|


eka īśvaro 'stīti tvaṁ pratyeṣi| bhadraṁ karoṣi| bhūtā api tat pratiyanti kampante ca|


premni bhīti rna varttate kintu siddhaṁ prema bhītiṁ nirākaroti yato bhītiḥ sayātanāsti bhīto mānavaḥ premni siddho na jātaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्