Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 etatkāraṇāt patyurjīvanakāle nārī yadyanyaṁ puruṣaṁ vivahati tarhi sā vyabhicāriṇī bhavati kintu yadi sa pati rmriyate tarhi sā tasyā vyavasthāyā muktā satī puruṣāntareṇa vyūḍhāpi vyabhicāriṇī na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 एतत्कारणात् पत्युर्जीवनकाले नारी यद्यन्यं पुरुषं विवहति तर्हि सा व्यभिचारिणी भवति किन्तु यदि स पति र्म्रियते तर्हि सा तस्या व्यवस्थाया मुक्ता सती पुरुषान्तरेण व्यूढापि व्यभिचारिणी न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 এতৎকাৰণাৎ পত্যুৰ্জীৱনকালে নাৰী যদ্যন্যং পুৰুষং ৱিৱহতি তৰ্হি সা ৱ্যভিচাৰিণী ভৱতি কিন্তু যদি স পতি ৰ্ম্ৰিযতে তৰ্হি সা তস্যা ৱ্যৱস্থাযা মুক্তা সতী পুৰুষান্তৰেণ ৱ্যূঢাপি ৱ্যভিচাৰিণী ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 এতৎকারণাৎ পত্যুর্জীৱনকালে নারী যদ্যন্যং পুরুষং ৱিৱহতি তর্হি সা ৱ্যভিচারিণী ভৱতি কিন্তু যদি স পতি র্ম্রিযতে তর্হি সা তস্যা ৱ্যৱস্থাযা মুক্তা সতী পুরুষান্তরেণ ৱ্যূঢাপি ৱ্যভিচারিণী ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဧတတ္ကာရဏာတ် ပတျုရ္ဇီဝနကာလေ နာရီ ယဒျနျံ ပုရုၐံ ဝိဝဟတိ တရှိ သာ ဝျဘိစာရိဏီ ဘဝတိ ကိန္တု ယဒိ သ ပတိ ရ္မြိယတေ တရှိ သာ တသျာ ဝျဝသ္ထာယာ မုက္တာ သတီ ပုရုၐာန္တရေဏ ဝျူဎာပိ ဝျဘိစာရိဏီ န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 EtatkAraNAt patyurjIvanakAlE nArI yadyanyaM puruSaM vivahati tarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyatE tarhi sA tasyA vyavasthAyA muktA satI puruSAntarENa vyUPhApi vyabhicAriNI na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:3
12 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vyāharāmi, vyabhicāradoṣe na jāte yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sopi vyabhicarati|


yāvatkālaṁ pati rjīvati tāvatkālam ūḍhā bhāryyā vyavasthayā tasmin baddhā tiṣṭhati kintu yadi pati rmriyate tarhi sā nārī patyu rvyavasthāto mucyate|


he mama bhrātṛgaṇa, īśvaranimittaṁ yadasmākaṁ phalaṁ jāyate tadarthaṁ śmaśānād utthāpitena puruṣeṇa saha yuṣmākaṁ vivāho yad bhavet tadarthaṁ khrīṣṭasya śarīreṇa yūyaṁ vyavasthāṁ prati mṛtavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्