Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 bhadraṁ karttum icchukaṁ māṁ yo 'bhadraṁ karttuṁ pravarttayati tādṛśaṁ svabhāvamekaṁ mayi paśyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 भद्रं कर्त्तुम् इच्छुकं मां यो ऽभद्रं कर्त्तुं प्रवर्त्तयति तादृशं स्वभावमेकं मयि पश्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ভদ্ৰং কৰ্ত্তুম্ ইচ্ছুকং মাং যো ঽভদ্ৰং কৰ্ত্তুং প্ৰৱৰ্ত্তযতি তাদৃশং স্ৱভাৱমেকং মযি পশ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ভদ্রং কর্ত্তুম্ ইচ্ছুকং মাং যো ঽভদ্রং কর্ত্তুং প্রৱর্ত্তযতি তাদৃশং স্ৱভাৱমেকং মযি পশ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဘဒြံ ကရ္တ္တုမ် ဣစ္ဆုကံ မာံ ယော 'ဘဒြံ ကရ္တ္တုံ ပြဝရ္တ္တယတိ တာဒၖၑံ သွဘာဝမေကံ မယိ ပၑျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 bhadraM karttum icchukaM mAM yO 'bhadraM karttuM pravarttayati tAdRzaM svabhAvamEkaM mayi pazyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:21
19 अन्तरसन्दर्भाः  

tataḥ paraṁ yīśuḥ pavitreṇātmanā pūrṇaḥ san yarddananadyāḥ parāvṛtyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣito'bhūt,


tadā yīśuḥ pratyavadad yuṣmānahaṁ yathārthataraṁ vadāmi yaḥ pāpaṁ karoti sa pāpasya dāsaḥ|


aparañca kutsitābhilāṣāाn pūrayituṁ yuṣmākaṁ martyadeheṣu pāpam ādhipatyaṁ na karotu|


yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|


kintu tadviparītaṁ yudhyantaṁ tadanyamekaṁ svabhāvaṁ madīyāṅgasthitaṁ prapaśyāmi, sa madīyāṅgasthitapāpasvabhāvasyāyattaṁ māṁ karttuṁ ceṣṭate|


asmākaṁ prabhuṇā yīśukhrīṣṭena nistārayitāram īśvaraṁ dhanyaṁ vadāmi| ataeva śarīreṇa pāpavyavasthāyā manasā tu īśvaravyavasthāyāḥ sevanaṁ karomi|


jīvanadāyakasyātmano vyavasthā khrīṣṭayīśunā pāpamaraṇayo rvyavasthāto māmamocayat|


ato hetoḥ sa yathā kṛpāvān prajānāṁ pāpaśodhanārtham īśvaroddeśyaviṣaye viśvāsyo mahāyājako bhavet tadarthaṁ sarvvaviṣaye svabhrātṛṇāṁ sadṛśībhavanaṁ tasyocitam āsīt|


asmākaṁ yo mahāyājako 'sti so'smākaṁ duḥkhai rduḥkhito bhavitum aśakto nahi kintu pāpaṁ vinā sarvvaviṣaye vayamiva parīkṣitaḥ|


tebhyaḥ svādhīnatāṁ pratijñāya svayaṁ vināśyatāyā dāsā bhavanti, yataḥ, yo yenaiva parājigye sa jātastasya kiṅkaraḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्