Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 eko'parādho yadvat sarvvamānavānāṁ daṇḍagāmī mārgo 'bhavat tadvad ekaṁ puṇyadānaṁ sarvvamānavānāṁ jīvanayuktapuṇyagāmī mārga eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 एकोऽपराधो यद्वत् सर्व्वमानवानां दण्डगामी मार्गो ऽभवत् तद्वद् एकं पुण्यदानं सर्व्वमानवानां जीवनयुक्तपुण्यगामी मार्ग एव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 একোঽপৰাধো যদ্ৱৎ সৰ্ৱ্ৱমানৱানাং দণ্ডগামী মাৰ্গো ঽভৱৎ তদ্ৱদ্ একং পুণ্যদানং সৰ্ৱ্ৱমানৱানাং জীৱনযুক্তপুণ্যগামী মাৰ্গ এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 একোঽপরাধো যদ্ৱৎ সর্ৱ্ৱমানৱানাং দণ্ডগামী মার্গো ঽভৱৎ তদ্ৱদ্ একং পুণ্যদানং সর্ৱ্ৱমানৱানাং জীৱনযুক্তপুণ্যগামী মার্গ এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဧကော'ပရာဓော ယဒွတ် သရွွမာနဝါနာံ ဒဏ္ဍဂါမီ မာရ္ဂော 'ဘဝတ် တဒွဒ် ဧကံ ပုဏျဒါနံ သရွွမာနဝါနာံ ဇီဝနယုက္တပုဏျဂါမီ မာရ္ဂ ဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 EkO'parAdhO yadvat sarvvamAnavAnAM daNPagAmI mArgO 'bhavat tadvad EkaM puNyadAnaM sarvvamAnavAnAM jIvanayuktapuNyagAmI mArga Eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:18
17 अन्तरसन्दर्भाः  

tadvārā yathā sarvve viśvasanti tadarthaṁ sa tajjyotiṣi pramāṇaṁ dātuṁ sākṣisvarūpo bhūtvāgamat,


yadyaī pṛthivyā ūrdvve protthāpitosmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|


he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|


phalato mūsāvyavasthayā yūyaṁ yebhyo doṣebhyo muktā bhavituṁ na śakṣyatha tebhyaḥ sarvvadoṣebhya etasmin jane viśvāsinaḥ sarvve muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ|


yasmāt svaśoṇitena viśvāsāt pāpanāśako balī bhavituṁ sa eva pūrvvam īśvareṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākṛtapāpānāṁ mārjjanakaraṇe svīyayāthārthyaṁ tena prakāśyate,


yadi vayaṁ viśvasāmastarhyasmākamapi saeva viśvāsaḥ puṇyamiva gaṇayiṣyate|


tathā sati, ekena mānuṣeṇa pāpaṁ pāpena ca maraṇaṁ jagatīṁ prāviśat aparaṁ sarvveṣāṁ pāpitvāt sarvve mānuṣā mṛte rnighnā abhavat|


kintu pāpakarmmaṇo yādṛśo bhāvastādṛg dānakarmmaṇo bhāvo na bhavati yata ekasya janasyāparādhena yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikena janenārthād yīśunā khrīṣṭena bahuṣu bāhulyātibāhulyena phalati|


aparam ekasya janasyājñālaṅghanād yathā bahavo 'parādhino jātāstadvad ekasyājñācaraṇād bahavaḥ sapuṇyīkṛtā bhavanti|


yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|


ādamā yathā sarvve maraṇādhīnā jātāstathā khrīṣṭena sarvve jīvayiṣyante|


tathāpi divyadūtagaṇebhyo yaḥ kiñcin nyūnīkṛto'bhavat taṁ yīśuṁ mṛtyubhogahetostejogauravarūpeṇa kirīṭena vibhūṣitaṁ paśyāmaḥ, yata īśvarasyānugrahāt sa sarvveṣāṁ kṛte mṛtyum asvadata|


ye janā asmābhiḥ sārddham astadīśvare trātari yīśukhrīṣṭe ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ preritaśca śimon pitaraḥ patraṁ likhati|


yaḥ pavitrastasmād yūyam abhiṣekaṁ prāptavantastena sarvvāṇi jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्