Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 4:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 karmmakāriṇo yad vetanaṁ tad anugrahasya phalaṁ nahi kintu tenopārjitaṁ mantavyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 कर्म्मकारिणो यद् वेतनं तद् अनुग्रहस्य फलं नहि किन्तु तेनोपार्जितं मन्तव्यम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কৰ্ম্মকাৰিণো যদ্ ৱেতনং তদ্ অনুগ্ৰহস্য ফলং নহি কিন্তু তেনোপাৰ্জিতং মন্তৱ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কর্ম্মকারিণো যদ্ ৱেতনং তদ্ অনুগ্রহস্য ফলং নহি কিন্তু তেনোপার্জিতং মন্তৱ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကရ္မ္မကာရိဏော ယဒ် ဝေတနံ တဒ် အနုဂြဟသျ ဖလံ နဟိ ကိန္တု တေနောပါရ္ဇိတံ မန္တဝျမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 karmmakAriNO yad vEtanaM tad anugrahasya phalaM nahi kintu tEnOpArjitaM mantavyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:4
5 अन्तरसन्दर्भाः  

ko vā tasyopakārī bhṛtvā tatkṛte tena pratyupakarttavyaḥ?


ataeva tad yadyanugraheṇa bhavati tarhi kriyayā na bhavati no ced anugraho'nanugraha eva, yadi vā kriyayā bhavati tarhyanugraheṇa na bhavati no cet kriyā kriyaiva na bhavati|


ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakṛtena paritrāṇena sapuṇyīkṛtā bhavanti|


tasya kiṁ kāraṇaṁ? te viśvāsena nahi kintu vyavasthāyāḥ kriyayā ceṣṭitvā tasmin skhalanajanake pāṣāṇe pādaskhalanaṁ prāptāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्