Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 asmākam anyāyena yadīśvarasya nyāyaḥ prakāśate tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अस्माकम् अन्यायेन यदीश्वरस्य न्यायः प्रकाशते तर्हि किं वदिष्यामः? अहं मानुषाणां कथामिव कथां कथयामि, ईश्वरः समुचितं दण्डं दत्त्वा किम् अन्यायी भविष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অস্মাকম্ অন্যাযেন যদীশ্ৱৰস্য ন্যাযঃ প্ৰকাশতে তৰ্হি কিং ৱদিষ্যামঃ? অহং মানুষাণাং কথামিৱ কথাং কথযামি, ঈশ্ৱৰঃ সমুচিতং দণ্ডং দত্ত্ৱা কিম্ অন্যাযী ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অস্মাকম্ অন্যাযেন যদীশ্ৱরস্য ন্যাযঃ প্রকাশতে তর্হি কিং ৱদিষ্যামঃ? অহং মানুষাণাং কথামিৱ কথাং কথযামি, ঈশ্ৱরঃ সমুচিতং দণ্ডং দত্ত্ৱা কিম্ অন্যাযী ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အသ္မာကမ် အနျာယေန ယဒီၑွရသျ နျာယး ပြကာၑတေ တရှိ ကိံ ဝဒိၐျာမး? အဟံ မာနုၐာဏာံ ကထာမိဝ ကထာံ ကထယာမိ, ဤၑွရး သမုစိတံ ဒဏ္ဍံ ဒတ္တွာ ကိမ် အနျာယီ ဘဝိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 asmAkam anyAyEna yadIzvarasya nyAyaH prakAzatE tarhi kiM vadiSyAmaH? ahaM mAnuSANAM kathAmiva kathAM kathayAmi, IzvaraH samucitaM daNPaM dattvA kim anyAyI bhaviSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:5
32 अन्तरसन्दर्भाः  

he priyabandhavaḥ, kasmaicid apakārasya samucitaṁ daṇḍaṁ svayaṁ na daddhvaṁ, kintvīśvarīyakrodhāya sthānaṁ datta yato likhitamāste parameśvaraḥ kathayati, dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|


tathā svāntaḥkaraṇasya kaṭhoratvāt khedarāhityācceśvarasya nyāyyavicāraprakāśanasya krodhasya ca dinaṁ yāvat kiṁ svārthaṁ kopaṁ sañcinoṣi?


vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lokān uddiśya likhatīti vayaṁ jānīmaḥ| tato manuṣyamātro niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|


mama mithyāvākyavadanād yadīśvarasya satyatvena tasya mahimā varddhate tarhi kasmādahaṁ vicāre'parādhitvena gaṇyo bhavāmi?


asmākaṁ pūrvvapuruṣa ibrāhīm kāyikakriyayā kiṁ labdhavān etadadhi kiṁ vadiṣyāmaḥ?


kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarosmān prati nijaṁ paramapremāṇaṁ darśitavān|


prabhūtarūpeṇa yad anugrahaḥ prakāśate tadarthaṁ pāpe tiṣṭhāma iti vākyaṁ kiṁ vayaṁ vadiṣyāmaḥ? tanna bhavatu|


yuṣmākaṁ śārīrikyā durbbalatāyā heto rmānavavad aham etad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmedhyayo rbhṛtyatve nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhṛtyatve nijāṅgāni samarpayata|


tarhi vayaṁ kiṁ brūmaḥ? vyavasthā kiṁ pāpajanikā bhavati? netthaṁ bhavatu| vyavasthām avidyamānāyāṁ pāpaṁ kim ityahaṁ nāvedaṁ; kiñca lobhaṁ mā kārṣīriti ced vyavasthāgranthe likhitaṁ nābhaviṣyat tarhi lobhaḥ kimbhūtastadahaṁ nājñāsyaṁ|


ityatra vayaṁ kiṁ brūmaḥ? īśvaro yadyasmākaṁ sapakṣo bhavati tarhi ko vipakṣo'smākaṁ?


tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradeśīyā lokā api puṇyārtham ayatamānā viśvāsena puṇyam alabhanta;


iphiṣanagare vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kṛtaṁ tarhi tena mama ko lābhaḥ? mṛtānām utthiti ryadi na bhavet tarhi, kurmmo bhojanapāne'dya śvastu mṛtyu rbhaviṣyati|


kimahaṁ kevalāṁ mānuṣikāṁ vācaṁ vadāmi? vyavasthāyāṁ kimetādṛśaṁ vacanaṁ na vidyate?


kintu pracurasahiṣṇutā kleśo dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramo jāgaraṇam upavasanaṁ


paśyata teneśvarīyeṇa śokena yuṣmākaṁ kiṁ na sādhitaṁ? yatno doṣaprakṣālanam asantuṣṭatvaṁ hārddam āsaktatvaṁ phaladānañcaitāni sarvvāṇi| tasmin karmmaṇi yūyaṁ nirmmalā iti pramāṇaṁ sarvveṇa prakāreṇa yuṣmābhi rdattaṁ|


mayā yad bhagnaṁ tad yadi mayā punarnirmmīyate tarhi mayaivātmadoṣaḥ prakāśyate|


he bhrātṛgaṇa mānuṣāṇāṁ rītyanusāreṇāhaṁ kathayāmi kenacit mānavena yo niyamo niracāyi tasya vikṛti rvṛddhi rvā kenāpi na kriyate|


īśvaradāsasya mūsaso gītaṁ meṣaśāvakasya ca gītaṁ gāyanto vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ he prabho parameśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā ṛtāśca te|


he svargavāsinaḥ sarvve pavitrāḥ preritāśca he| he bhāvivādino yūyaṁ kṛte tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yo vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्