Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:30 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

30 yasmād eka īśvaro viśvāsāt tvakchedino viśvāsenātvakchedinaśca sapuṇyīkariṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 यस्माद् एक ईश्वरो विश्वासात् त्वक्छेदिनो विश्वासेनात्वक्छेदिनश्च सपुण्यीकरिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যস্মাদ্ এক ঈশ্ৱৰো ৱিশ্ৱাসাৎ ৎৱক্ছেদিনো ৱিশ্ৱাসেনাৎৱক্ছেদিনশ্চ সপুণ্যীকৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যস্মাদ্ এক ঈশ্ৱরো ৱিশ্ৱাসাৎ ৎৱক্ছেদিনো ৱিশ্ৱাসেনাৎৱক্ছেদিনশ্চ সপুণ্যীকরিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယသ္မာဒ် ဧက ဤၑွရော ဝိၑွာသာတ် တွက္ဆေဒိနော ဝိၑွာသေနာတွက္ဆေဒိနၑ္စ သပုဏျီကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yasmAd Eka IzvarO vizvAsAt tvakchEdinO vizvAsEnAtvakchEdinazca sapuNyIkariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:30
18 अन्तरसन्दर्भाः  

yato vyavasthāśāstrādiṣṭadharmmakarmmācārī pumān atvakchedī sannapi kiṁ tvakchedināṁ madhye na gaṇayiṣyate?


kintu labdhaśāstraśchinnatvak ca tvaṁ yadi vyavasthālaṅghanaṁ karoṣi tarhi vyavasthāpālakāḥ svābhāvikācchinnatvaco lokāstvāṁ kiṁ na dūṣayiṣyanti?


yīśukhrīṣṭe viśvāsakaraṇād īśvareṇa dattaṁ tat puṇyaṁ sakaleṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttate|


ataeva vyavasthānurūpāḥ kriyā vinā kevalena viśvāsena mānavaḥ sapuṇyīkṛto bhavituṁ śaknotītyasya rāddhāntaṁ darśayāmaḥ|


ataeva sā pratijñā yad anugrahasya phalaṁ bhavet tadarthaṁ viśvāsamūlikā yatastathātve tadvaṁśasamudāyaṁ prati arthato ye vyavasthayā tadvaṁśasambhavāḥ kevalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsena tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|


eṣa dhanyavādastvakchedinam atvakchedinaṁ vā kaṁ prati bhavati? ibrāhīmo viśvāsaḥ puṇyārthaṁ gaṇita iti vayaṁ vadāmaḥ|


ato yuṣmanmadhye yihūdiyūnānino rdāsasvatantrayo ryoṣāpuruṣayośca ko'pi viśeṣo nāsti; sarvve yūyaṁ khrīṣṭe yīśāveka eva|


īśvaro bhinnajātīyān viśvāsena sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvatto bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|


khrīṣṭe yīśau tvakchedātvakchedayoḥ kimapi guṇaṁ nāsti kintu premnā saphalo viśvāsa eva guṇayuktaḥ|


khrīṣṭe yīśau tvakchedātvakchedayoḥ kimapi guṇaṁ nāsti kintu navīnā sṛṣṭireva guṇayuktā|


vayameva chinnatvaco lokā yato vayam ātmaneśvaraṁ sevāmahe khrīṣṭena yīśunā ślāghāmahe śarīreṇa ca pragalbhatāṁ na kurvvāmahe|


yata eko'dvitīya īśvaro vidyate kiñceśvare mānaveṣu caiko 'dvitīyo madhyasthaḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्