Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 kaiścid aviśvasane kṛte teṣām aviśvasanāt kim īśvarasya viśvāsyatāyā hānirutpatsyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 कैश्चिद् अविश्वसने कृते तेषाम् अविश्वसनात् किम् ईश्वरस्य विश्वास्यताया हानिरुत्पत्स्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কৈশ্চিদ্ অৱিশ্ৱসনে কৃতে তেষাম্ অৱিশ্ৱসনাৎ কিম্ ঈশ্ৱৰস্য ৱিশ্ৱাস্যতাযা হানিৰুৎপৎস্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কৈশ্চিদ্ অৱিশ্ৱসনে কৃতে তেষাম্ অৱিশ্ৱসনাৎ কিম্ ঈশ্ৱরস্য ৱিশ্ৱাস্যতাযা হানিরুৎপৎস্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကဲၑ္စိဒ် အဝိၑွသနေ ကၖတေ တေၐာမ် အဝိၑွသနာတ် ကိမ် ဤၑွရသျ ဝိၑွာသျတာယာ ဟာနိရုတ္ပတ္သျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kaizcid avizvasanE kRtE tESAm avizvasanAt kim Izvarasya vizvAsyatAyA hAnirutpatsyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:3
19 अन्तरसन्दर्भाः  

nabhomedinyo rluptayorapi mama vāk kadāpi na lopsyate|


aparañca tasya pūrṇatāyā vayaṁ sarvve kramaśaḥ kramaśonugrahaṁ prāptāḥ|


kintu te sarvve taṁ susaṁvādaṁ na gṛhītavantaḥ| yiśāyiyo yathā likhitavān| asmatpracārite vākye viśvāsamakaroddhi kaḥ|


yata īśvarasya dānād āhvānāñca paścāttāpo na bhavati|


īśvarasya vākyaṁ viphalaṁ jātam iti nahi yatkāraṇād isrāyelo vaṁśe ye jātāste sarvve vastuta isrāyelīyā na bhavanti|


vayañca sarvve'nācchāditenāsyena prabhostejasaḥ pratibimbaṁ gṛhlanta ātmasvarūpeṇa prabhunā rūpāntarīkṛtā varddhamānatejoyuktāṁ tāmeva pratimūrttiṁ prāpnumaḥ|


he bhrātaraḥ, yuṣmākaṁ kṛte sarvvadā yathāyogyam īśvarasya dhanyavādo 'smābhiḥ karttavyaḥ, yato heto ryuṣmākaṁ viśvāsa uttarottaraṁ varddhate parasparam ekaikasya prema ca bahuphalaṁ bhavati|


yadi vayaṁ na viśvāsāmastarhi sa viśvāsyastiṣṭhati yataḥ svam apahnotuṁ na śaknoti|


yato 'smākaṁ samīpe yadvat tadvat teṣāṁ samīpe'pi susaṁvādaḥ pracārito 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yataste śrotāro viśvāsena sārddhaṁ tannāmiśrayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्