Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 sarvvathā bahūni phalāni santi, viśeṣata īśvarasya śāstraṁ tebhyo'dīyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 सर्व्वथा बहूनि फलानि सन्ति, विशेषत ईश्वरस्य शास्त्रं तेभ्योऽदीयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 সৰ্ৱ্ৱথা বহূনি ফলানি সন্তি, ৱিশেষত ঈশ্ৱৰস্য শাস্ত্ৰং তেভ্যোঽদীযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 সর্ৱ্ৱথা বহূনি ফলানি সন্তি, ৱিশেষত ঈশ্ৱরস্য শাস্ত্রং তেভ্যোঽদীযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သရွွထာ ဗဟူနိ ဖလာနိ သန္တိ, ဝိၑေၐတ ဤၑွရသျ ၑာသ္တြံ တေဘျော'ဒီယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sarvvathA bahUni phalAni santi, vizESata Izvarasya zAstraM tEbhyO'dIyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:2
29 अन्तरसन्दर्भाः  

dharmmapustakāni yūyam ālocayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhve taddharmmapustakāni madarthe pramāṇaṁ dadati|


mahāprāntarasthamaṇḍalīmadhye'pi sa eva sīnayaparvvatopari tena sārddhaṁ saṁlāpino dūtasya cāsmatpitṛgaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lebhe|


sa romānagarasthān īśvarapriyān āhūtāṁśca pavitralokān prati patraṁ likhati|


īśvaramuddiśya svaṁ ślāghase, tathā vyavasthayā śikṣito bhūtvā tasyābhimataṁ jānāsi, sarvvāsāṁ kathānāṁ sāraṁ viviṁkṣe,


aparañca yihūdinaḥ kiṁ śreṣṭhatvaṁ? tathā tvakchedasya vā kiṁ phalaṁ?


kaiścid aviśvasane kṛte teṣām aviśvasanāt kim īśvarasya viśvāsyatāyā hānirutpatsyate?


yatasta isrāyelasya vaṁśā api ca dattakaputratvaṁ tejo niyamo vyavasthādānaṁ mandire bhajanaṁ pratijñāḥ pitṛpuruṣagaṇaścaiteṣu sarvveṣu teṣām adhikāro'sti|


icchukena tat kurvvatā mayā phalaṁ lapsyate kintvanicchuke'pi mayi tatkarmmaṇo bhāro'rpito'sti|


yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagato janānām āgāṁsi teṣām ṛṇamiva na gaṇayan svena sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|


kintu chinnatvacāṁ madhye susaṁvādapracāraṇasya bhāraḥ pitari yathā samarpitastathaivācchinnatvacāṁ madhye susaṁvādapracāraṇasya bhāro mayi samarpita iti tai rbubudhe|


he tīmathiya, tvam upanidhiṁ gopaya kālpanikavidyāyā apavitraṁ pralāpaṁ virodhoktiñca tyaja ca,


yato yūyaṁ yadyapi samayasya dīrghatvāt śikṣakā bhavitum aśakṣyata tathāpīśvarasya vākyānāṁ yā prathamā varṇamālā tāmadhi śikṣāprāpti ryuṣmākaṁ punarāvaśyakā bhavati, tathā kaṭhinadravye nahi kintu dugdhe yuṣmākaṁ prayojanam āste|


yo vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakaroti sa īśvaradattasāmarthyādivopakarotu| sarvvaviṣaye yīśukhrīṣṭeneśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmena|


anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


anantaraṁ sa mām avadat, vākyānīmāni viśvāsyāni satyāni ca, acirād yai rbhavitavyaṁ tāni svadāsān jñāpayituṁ pavitrabhaviṣyadvādināṁ prabhuḥ parameśvaraḥ svadūtaṁ preṣitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्