Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰং তৱ মনসঃ পৰিৱৰ্ত্তনং কৰ্ত্তুম্ ইশ্ৱৰস্যানুগ্ৰহো ভৱতি তন্ন বুদ্ধ্ৱা ৎৱং কিং তদীযানুগ্ৰহক্ষমাচিৰসহিষ্ণুৎৱনিধিং তুচ্ছীকৰোষি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরং তৱ মনসঃ পরিৱর্ত্তনং কর্ত্তুম্ ইশ্ৱরস্যানুগ্রহো ভৱতি তন্ন বুদ্ধ্ৱা ৎৱং কিং তদীযানুগ্রহক্ষমাচিরসহিষ্ণুৎৱনিধিং তুচ্ছীকরোষি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရံ တဝ မနသး ပရိဝရ္တ္တနံ ကရ္တ္တုမ် ဣၑွရသျာနုဂြဟော ဘဝတိ တန္န ဗုဒ္ဓွာ တွံ ကိံ တဒီယာနုဂြဟက္ၐမာစိရသဟိၐ္ဏုတွနိဓိံ တုစ္ဆီကရောၐိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparaM tava manasaH parivarttanaM karttum izvarasyAnugrahO bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkarOSi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:4
51 अन्तरसन्दर्भाः  

ityatra yihūdini tadanyaloke ca kopi viśeṣo nāsti yasmād yaḥ sarvveṣām advitīyaḥ prabhuḥ sa nijayācakāna sarvvān prati vadānyo bhavati|


ityatreśvarasya yādṛśī kṛpā tādṛśaṁ bhayānakatvamapi tvayā dṛśyatāṁ; ye patitāstān prati tasya bhayānakatvaṁ dṛśyatāṁ, tvañca yadi tatkṛpāśritastiṣṭhasi tarhi tvāṁ prati kṛpā drakṣyate; no cet tvamapi tadvat chinno bhaviṣyasi|


aho īśvarasya jñānabuddhirūpayo rdhanayoḥ kīdṛk prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdṛg aprāpyaṁ| tasya mārgāśca kīdṛg anupalakṣyāḥ|


yasmāt svaśoṇitena viśvāsāt pāpanāśako balī bhavituṁ sa eva pūrvvam īśvareṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākṛtapāpānāṁ mārjjanakaraṇe svīyayāthārthyaṁ tena prakāśyate,


prabhūtarūpeṇa yad anugrahaḥ prakāśate tadarthaṁ pāpe tiṣṭhāma iti vākyaṁ kiṁ vayaṁ vadiṣyāmaḥ? tanna bhavatu|


kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|


vastuto bahukleśaparīkṣāsamaye teṣāṁ mahānando'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|


yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kṛtvā tasyāhvānaṁ kīdṛśyā pratyāśayā sambalitaṁ pavitralokānāṁ madhye tena datto'dhikāraḥ kīdṛśaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya


vayaṁ tasya śoṇitena muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


kintu karuṇānidhirīśvaro yena mahāpremnāsmān dayitavān


itthaṁ sa khrīṣṭena yīśunāsmān prati svahitaiṣitayā bhāviyugeṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati|


tasyātmanā yuṣmākam āntarikapuruṣasya śakte rvṛddhiḥ kriyatāṁ|


sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


mameśvaro'pi khrīṣṭena yīśunā svakīyavibhavanidhitaḥ prayojanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ deyāt|


yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|


phalataḥ pūrṇabuddhirūpadhanabhogāya premnā saṁyuktānāṁ teṣāṁ manāṁsi yat piturīśvarasya khrīṣṭasya ca nigūḍhavākyasya jñānārthaṁ sāntvanāṁ prāpnuyurityarthamahaṁ yate|


teṣāṁ pāpināṁ madhye'haṁ prathama āsaṁ kintu ye mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti teṣāṁ dṛṣṭānte mayi prathame yīśunā khrīṣṭena svakīyā kṛtsnā cirasahiṣṇutā yat prakāśyate tadarthamevāham anukampāṁ prāptavān|


ihaloke ye dhaninaste cittasamunnatiṁ capale dhane viśvāsañca na kurvvatāṁ kintu bhogārtham asmabhyaṁ pracuratvena sarvvadātā


purā nohasya samaye yāvat poto niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā te'nājñāgrāhiṇo'bhavan| tena potonālpe'rthād aṣṭāveva prāṇinastoyam uttīrṇāḥ|


yato 'nena prakāreṇāsmākaṁ prabhostrātṛ ryīśukhrīṣṭasyānantarājyasya praveśena yūyaṁ sukalena yojayiṣyadhve|


asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|


prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śeṣe kāle svecchācāriṇo nindakā upasthāya


kecid yathā vilambaṁ manyante tathā prabhuḥ svapratijñāyāṁ vilambate tannahi kintu ko'pi yanna vinaśyet sarvvaṁ eva manaḥparāvarttanaṁ gaccheyurityabhilaṣan so 'smān prati dīrghasahiṣṇutāṁ vidadhāti|


ahaṁ manaḥparivarttanāya tasyai samayaṁ dattavān kintu sā svīyaveśyākriyāto manaḥparivarttayituṁ nābhilaṣati|


paśyāhaṁ dvāri tiṣṭhan tad āhanmi yadi kaścit mama ravaṁ śrutvā dvāraṁ mocayati tarhyahaṁ tasya sannidhiṁ praviśya tena sārddhaṁ bhokṣye so 'pi mayā sārddhaṁ bhokṣyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्