Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 īśvaramuddiśya svaṁ ślāghase, tathā vyavasthayā śikṣito bhūtvā tasyābhimataṁ jānāsi, sarvvāsāṁ kathānāṁ sāraṁ viviṁkṣe,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ईश्वरमुद्दिश्य स्वं श्लाघसे, तथा व्यवस्थया शिक्षितो भूत्वा तस्याभिमतं जानासि, सर्व्वासां कथानां सारं विविंक्षे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ঈশ্ৱৰমুদ্দিশ্য স্ৱং শ্লাঘসে, তথা ৱ্যৱস্থযা শিক্ষিতো ভূৎৱা তস্যাভিমতং জানাসি, সৰ্ৱ্ৱাসাং কথানাং সাৰং ৱিৱিংক্ষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ঈশ্ৱরমুদ্দিশ্য স্ৱং শ্লাঘসে, তথা ৱ্যৱস্থযা শিক্ষিতো ভূৎৱা তস্যাভিমতং জানাসি, সর্ৱ্ৱাসাং কথানাং সারং ৱিৱিংক্ষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဤၑွရမုဒ္ဒိၑျ သွံ ၑ္လာဃသေ, တထာ ဝျဝသ္ထယာ ၑိက္ၐိတော ဘူတွာ တသျာဘိမတံ ဇာနာသိ, သရွွာသာံ ကထာနာံ သာရံ ဝိဝိံက္ၐေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 Izvaramuddizya svaM zlAghasE, tathA vyavasthayA zikSitO bhUtvA tasyAbhimataM jAnAsi, sarvvAsAM kathAnAM sAraM viviMkSE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:18
19 अन्तरसन्दर्भाः  

tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavṛttāntān tubhyaṁ lekhituṁ matimakārṣam|


yo dāsaḥ prabheाrājñāṁ jñātvāpi sajjito na tiṣṭhati tadājñānusāreṇa ca kāryyaṁ na karoti sonekān prahārān prāpsyati;


imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|


aparañca vayaṁ yat sahiṣṇutāsāntvanayo rjanakena śāstreṇa pratyāśāṁ labhemahi tannimittaṁ pūrvvakāle likhitāni sarvvavacanānyasmākam upadeśārthameva lilikhire|


aparaṁ jñānasya satyatāyāścākarasvarūpaṁ śāstraṁ mama samīpe vidyata ato 'ndhalokānāṁ mārgadarśayitā


jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhe rbāhulyaṁ phalatu,


kintu sadasadvicāre yeṣāṁ cetāṁsi vyavahāreṇa śikṣitāni tādṛśānāṁ siddhalokānāṁ kaṭhoradravyeṣu prayojanamasti|


ato yaḥ kaścit satkarmma karttaṁ viditvā tanna karoti tasya pāpaṁ jāyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्