Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 vyavasthāśrotāra īśvarasya samīpe niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa eva sapuṇyā bhaviṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 व्यवस्थाश्रोतार ईश्वरस्य समीपे निष्पापा भविष्यन्तीति नहि किन्तु व्यवस्थाचारिण एव सपुण्या भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ৱ্যৱস্থাশ্ৰোতাৰ ঈশ্ৱৰস্য সমীপে নিষ্পাপা ভৱিষ্যন্তীতি নহি কিন্তু ৱ্যৱস্থাচাৰিণ এৱ সপুণ্যা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ৱ্যৱস্থাশ্রোতার ঈশ্ৱরস্য সমীপে নিষ্পাপা ভৱিষ্যন্তীতি নহি কিন্তু ৱ্যৱস্থাচারিণ এৱ সপুণ্যা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဝျဝသ္ထာၑြောတာရ ဤၑွရသျ သမီပေ နိၐ္ပာပါ ဘဝိၐျန္တီတိ နဟိ ကိန္တု ဝျဝသ္ထာစာရိဏ ဧဝ သပုဏျာ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 vyavasthAzrOtAra Izvarasya samIpE niSpApA bhaviSyantIti nahi kintu vyavasthAcAriNa Eva sapuNyA bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:13
29 अन्तरसन्दर्भाः  

yuṣmānahaṁ vadāmi, tayordvayo rmadhye kevalaḥ karasañcāyī puṇyavattvena gaṇito nijagṛhaṁ jagāma, yato yaḥ kaścit svamunnamayati sa nāmayiṣyate kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|


sa pratyuvāca; ye janā īśvarasya kathāṁ śrutvā tadanurūpamācaranti taeva mama mātā bhrātaraśca|


imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|


phalato mūsāvyavasthayā yūyaṁ yebhyo doṣebhyo muktā bhavituṁ na śakṣyatha tebhyaḥ sarvvadoṣebhya etasmin jane viśvāsinaḥ sarvve muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ|


vyavasthāpālanena yat puṇyaṁ tat mūsā varṇayāmāsa, yathā, yo janastāṁ pālayiṣyati sa taddvārā jīviṣyati|


yadi vyavasthāṁ pālayasi tarhi tava tvakchedakriyā saphalā bhavati; yati vyavasthāṁ laṅghase tarhi tava tvakchedo'tvakchedo bhaviṣyati|


ataeva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkṛto bhavituṁ na śakṣyati yato vyavasthayā pāpajñānamātraṁ jāyate|


teṣāṁ kopi prabhedo nāsti, yataḥ sarvvaeva pāpina īśvarīyatejohīnāśca jātāḥ|


yasmād eka īśvaro viśvāsāt tvakchedino viśvāsenātvakchedinaśca sapuṇyīkariṣyati|


mayā kimapyaparāddhamityahaṁ na vedmi kintvetena mama niraparādhatvaṁ na niścīyate prabhureva mama vicārayitāsti|


kintu vyavasthāpālanena manuṣyaḥ sapuṇyo na bhavati kevalaṁ yīśau khrīṣṭe yo viśvāsastenaiva sapuṇyo bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kevalaṁ khrīṣṭe viśvāsena puṇyaprāptaye khrīṣṭe yīśau vyaśvasiva yato vyavasthāpālanena ko'pi mānavaḥ puṇyaṁ prāptuṁ na śaknoti|


yuṣmākaṁ yāvanto lokā vyavasthayā sapuṇyībhavituṁ ceṣṭante te sarvve khrīṣṭād bhraṣṭā anugrahāt patitāśca|


kleśakāle pitṛhīnānāṁ vidhavānāñca yad avekṣaṇaṁ saṁsārācca niṣkalaṅkena yad ātmarakṣaṇaṁ tadeva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|


sa dhārmmiko 'stīti yadi yūyaṁ jānītha tarhi yaḥ kaścid dharmmācāraṁ karoti sa tasmāt jāta ityapi jānīta|


he priyabālakāḥ, kaścid yuṣmākaṁ bhramaṁ na janayet, yaḥ kaścid dharmmācāraṁ karoti sa tādṛg dhārmmiko bhavati yādṛk sa dhāmmiko 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्