Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 he paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavottaradānāya panthā nāsti yato yasmāt karmmaṇaḥ parastvayā dūṣyate tasmāt tvamapi dūṣyase, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে পৰদূষক মনুষ্য যঃ কশ্চন ৎৱং ভৱসি তৱোত্তৰদানায পন্থা নাস্তি যতো যস্মাৎ কৰ্ম্মণঃ পৰস্ত্ৱযা দূষ্যতে তস্মাৎ ৎৱমপি দূষ্যসে, যতস্তং দূষযন্নপি ৎৱং তদ্ৱদ্ আচৰসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে পরদূষক মনুষ্য যঃ কশ্চন ৎৱং ভৱসি তৱোত্তরদানায পন্থা নাস্তি যতো যস্মাৎ কর্ম্মণঃ পরস্ত্ৱযা দূষ্যতে তস্মাৎ ৎৱমপি দূষ্যসে, যতস্তং দূষযন্নপি ৎৱং তদ্ৱদ্ আচরসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ပရဒူၐက မနုၐျ ယး ကၑ္စန တွံ ဘဝသိ တဝေါတ္တရဒါနာယ ပန္ထာ နာသ္တိ ယတော ယသ္မာတ် ကရ္မ္မဏး ပရသ္တွယာ ဒူၐျတေ တသ္မာတ် တွမပိ ဒူၐျသေ, ယတသ္တံ ဒူၐယန္နပိ တွံ တဒွဒ် အာစရသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:1
20 अन्तरसन्दर्भाः  

kintu sa tamavadat he manuṣya yuvayo rvicāraṁ vibhāgañca karttuṁ māṁ ko niyuktavān?


tadā sa jagāda, re duṣṭadāsa tava vākyena tvāṁ doṣiṇaṁ kariṣyāmi, yadahaṁ nāsthāpayaṁ tadeva gṛhlāmi, yadahaṁ nāvapañca tadeva chinadmi, etādṛśaḥ kṛpaṇohamiti yadi tvaṁ jānāsi,


aparañca parān doṣiṇo mā kuruta tasmād yūyaṁ doṣīkṛtā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; pareṣāṁ doṣān kṣamadhvaṁ tasmād yuṣmākamapi doṣāḥ kṣamiṣyante|


yadi tava pratyayastiṣṭhati tarhīśvarasya gocare svāntare taṁ gopaya; yo janaḥ svamatena svaṁ doṣiṇaṁ na karoti sa eva dhanyaḥ|


kintvetādṛgācāribhyo yaṁ daṇḍam īśvaro niścinoti sa yathārtha iti vayaṁ jānīmaḥ|


ataeva he mānuṣa tvaṁ yādṛgācāriṇo dūṣayasi svayaṁ yadi tādṛgācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyase?


anyalokebhyo vayaṁ kiṁ śreṣṭhāḥ? kadācana nahi yato yihūdino 'nyadeśinaśca sarvvaeva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|


he īśvarasya pratipakṣa martya tvaṁ kaḥ? etādṛśaṁ māṁ kutaḥ sṛṣṭavān? iti kathāṁ sṛṣṭavastu sraṣṭre kiṁ kathayiṣyati?


ata upayuktasamayāt pūrvvam arthataḥ prabhorāgamanāt pūrvvaṁ yuṣmābhi rvicāro na kriyatāṁ| prabhurāgatya timireṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ekaikasya praśaṁsā bhaviṣyati|


he nāri tava bharttuḥ paritrāṇaṁ tvatto bhaviṣyati na veti tvayā kiṁ jñāyate? he nara tava jāyāyāḥ paritrāṇaṁ tvatteा bhaviṣyati na veti tvayā kiṁ jñāyate?


kintu he nirbbodhamānava, karmmahīnaḥ pratyayo mṛta evāstyetad avagantuṁ kim icchasi?


he bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karoti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karoti| tvaṁ yadi vyavasthāyā vicāraṁ karoṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्