Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 tathā kṛtsnadharmmasamājasya mama cātithyakārī gāyo yuṣmān namaskaroti| aparam etannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaiko bhrātā tāvapi yuṣmān namaskurutaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तथा कृत्स्नधर्म्मसमाजस्य मम चातिथ्यकारी गायो युष्मान् नमस्करोति। अपरम् एतन्नगरस्य धनरक्षक इरास्तः क्कार्त्तनामकश्चैको भ्राता तावपि युष्मान् नमस्कुरुतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তথা কৃৎস্নধৰ্ম্মসমাজস্য মম চাতিথ্যকাৰী গাযো যুষ্মান্ নমস্কৰোতি| অপৰম্ এতন্নগৰস্য ধনৰক্ষক ইৰাস্তঃ ক্কাৰ্ত্তনামকশ্চৈকো ভ্ৰাতা তাৱপি যুষ্মান্ নমস্কুৰুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তথা কৃৎস্নধর্ম্মসমাজস্য মম চাতিথ্যকারী গাযো যুষ্মান্ নমস্করোতি| অপরম্ এতন্নগরস্য ধনরক্ষক ইরাস্তঃ ক্কার্ত্তনামকশ্চৈকো ভ্রাতা তাৱপি যুষ্মান্ নমস্কুরুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တထာ ကၖတ္သ္နဓရ္မ္မသမာဇသျ မမ စာတိထျကာရီ ဂါယော ယုၐ္မာန် နမသ္ကရောတိ၊ အပရမ် ဧတန္နဂရသျ ဓနရက္ၐက ဣရာသ္တး က္ကာရ္တ္တနာမကၑ္စဲကော ဘြာတာ တာဝပိ ယုၐ္မာန် နမသ္ကုရုတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tathA kRtsnadharmmasamAjasya mama cAtithyakArI gAyO yuSmAn namaskarOti| aparam Etannagarasya dhanarakSaka irAstaH kkArttanAmakazcaikO bhrAtA tAvapi yuSmAn namaskurutaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:23
7 अन्तरसन्दर्भाः  

svānugatalokānāṁ tīmathiyerāstau dvau janau mākidaniyādeśaṁ prati prahitya svayam āśiyādeśe katipayadināni sthitavān|


tataḥ sarvvanagaraṁ kalahena paripūrṇamabhavat, tataḥ paraṁ te mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhṛtvaikacittā raṅgabhūmiṁ javena dhāvitavantaḥ|


birayānagarīyasopātraḥ thiṣalanīkīyāristārkhasikundau darbbonagarīyagāyatīmathiyau āśiyādeśīyatukhikatraphimau ca tena sārddhaṁ āśiyādeśaṁ yāvad gatavantaḥ|


asmākaṁ prabhu ryīśukhrīṣṭā yuṣmāsu sarvveṣu prasādaṁ kriyāt| iti|


kriṣpagāyau vinā yuṣmākaṁ madhye'nyaḥ ko'pi mayā na majjita iti hetoraham īśvaraṁ dhanyaṁ vadāmi|


irāstaḥ karinthanagare 'tiṣṭhat traphimaśca pīḍitatvāt milītanagare mayā vyahīyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्