Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adho marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭo yuṣmāsu prasādaṁ kriyāt| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अधिकन्तु शान्तिदायक ईश्वरः शैतानम् अविलम्बं युष्माकं पदानाम् अधो मर्द्दिष्यति। अस्माकं प्रभु र्यीशुख्रीष्टो युष्मासु प्रसादं क्रियात्। इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অধিকন্তু শান্তিদাযক ঈশ্ৱৰঃ শৈতানম্ অৱিলম্বং যুষ্মাকং পদানাম্ অধো মৰ্দ্দিষ্যতি| অস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টো যুষ্মাসু প্ৰসাদং ক্ৰিযাৎ| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অধিকন্তু শান্তিদাযক ঈশ্ৱরঃ শৈতানম্ অৱিলম্বং যুষ্মাকং পদানাম্ অধো মর্দ্দিষ্যতি| অস্মাকং প্রভু র্যীশুখ্রীষ্টো যুষ্মাসু প্রসাদং ক্রিযাৎ| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အဓိကန္တု ၑာန္တိဒါယက ဤၑွရး ၑဲတာနမ် အဝိလမ္ဗံ ယုၐ္မာကံ ပဒါနာမ် အဓော မရ္ဒ္ဒိၐျတိ၊ အသ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋော ယုၐ္မာသု ပြသာဒံ ကြိယာတ်၊ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adhO marddiSyati| asmAkaM prabhu ryIzukhrISTO yuSmAsu prasAdaM kriyAt| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:20
26 अन्तरसन्दर्भाः  

tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"


paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|


śāntidāyaka īśvaro yuṣmākaṁ sarvveṣāṁ saṅgī bhūyāt| iti|


tathā kṛtsnadharmmasamājasya mama cātithyakārī gāyo yuṣmān namaskaroti| aparam etannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaiko bhrātā tāvapi yuṣmān namaskurutaḥ|


asmākaṁ prabhu ryīśukhrīṣṭā yuṣmāsu sarvveṣu prasādaṁ kriyāt| iti|


aparaṁ yo'smāsu prīyate tenaitāsu vipatsu vayaṁ samyag vijayāmahe|


asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmān prati bhūyāt|


prabho ryīśukhrīṣṭasyānugraha īśvarasya prema pavitrasyātmano bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|


he bhrātaraḥ asmākaṁ prabho ryīśukhrīṣṭasya prasādo yuṣmākam ātmani stheyāt| tathāstu|


asmākaṁ prabho ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmen|


asmākaṁ prabho ryīśukhrīṣṭasyānugrate yuṣmāsu bhūyāt| āmen|


asmākaṁ prabho ryīśukhrīṣṭasyānuुgrahaḥ sarvveṣu yuṣmāsu bhūyāt| āmen|


prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugraho bhūyāt| āmen|


asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmākam ātmanā saha bhūyāt| āmen|


yaḥ pāpācāraṁ karoti sa śayatānāt jāto yataḥ śayatāna āditaḥ pāpācārī śayatānasya karmmaṇāṁ lopārthameveśvarasya putraḥ prākāśata|


tataḥ paraṁ svarge uccai rbhāṣamāṇo ravo 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaiveśvarasya naḥ| tathā tenābhiṣiktasya trātuḥ parākramo 'bhavatṁ|| yato nipātito 'smākaṁ bhrātṛṇāṁ so 'bhiyojakaḥ| yeneśvarasya naḥ sākṣāt te 'dūṣyanta divāniśaṁ||


asmākaṁ prabho ryīśukhrīṣṭasyānugrahaḥ sarvveṣu yuṣmāsu varttatāṁ|āmen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्