Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 aparaṁ philalago yūliyā nīriyastasya bhaginyalumpā caitān etaiḥ sārddhaṁ yāvantaḥ pavitralokā āsate tānapi namaskāraṁ jñāpayadhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अपरं फिललगो यूलिया नीरियस्तस्य भगिन्यलुम्पा चैतान् एतैः सार्द्धं यावन्तः पवित्रलोका आसते तानपि नमस्कारं ज्ञापयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অপৰং ফিললগো যূলিযা নীৰিযস্তস্য ভগিন্যলুম্পা চৈতান্ এতৈঃ সাৰ্দ্ধং যাৱন্তঃ পৱিত্ৰলোকা আসতে তানপি নমস্কাৰং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অপরং ফিললগো যূলিযা নীরিযস্তস্য ভগিন্যলুম্পা চৈতান্ এতৈঃ সার্দ্ধং যাৱন্তঃ পৱিত্রলোকা আসতে তানপি নমস্কারং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အပရံ ဖိလလဂေါ ယူလိယာ နီရိယသ္တသျ ဘဂိနျလုမ္ပာ စဲတာန် ဧတဲး သာရ္ဒ္ဓံ ယာဝန္တး ပဝိတြလောကာ အာသတေ တာနပိ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 aparaM philalagO yUliyA nIriyastasya bhaginyalumpA caitAn EtaiH sArddhaM yAvantaH pavitralOkA AsatE tAnapi namaskAraM jnjApayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:15
8 अन्तरसन्दर्भाः  

aparaṁ yūyaṁ yadi kevalaṁ svīyabhrātṛtvena namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?


tasmād ananiyaḥ pratyavadat he prabho yirūśālami pavitralokān prati so'nekahiṁsāṁ kṛtavān;


tātenāsmākam īśvareṇa prabhuṇā yīśukhrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca pradīyetāṁ|


aparam asuṁkṛtaṁ phligonaṁ harmmaṁ pātrabaṁ harmmim eteṣāṁ saṅgibhrātṛgaṇañca namaskāraṁ jñāpayadhvaṁ|


yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralokārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakāro bhavituṁ śaknoti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama copakāraḥ kṛtaḥ|


īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsino lokān prati patraṁ likhati|


piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanena yīśukhrīṣṭasyājñāgrahaṇāya śoṇitaprokṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya preritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyena śāntiranugrahaśca bhūyāstāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्