Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭo yathā yuṣmān pratyagṛhlāt tathā yuṣmākamapyeko jano'nyajanaṁ pratigṛhlātu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरम् ईश्वरस्य महिम्नः प्रकाशार्थं ख्रीष्टो यथा युष्मान् प्रत्यगृह्लात् तथा युष्माकमप्येको जनोऽन्यजनं प्रतिगृह्लातु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰম্ ঈশ্ৱৰস্য মহিম্নঃ প্ৰকাশাৰ্থং খ্ৰীষ্টো যথা যুষ্মান্ প্ৰত্যগৃহ্লাৎ তথা যুষ্মাকমপ্যেকো জনোঽন্যজনং প্ৰতিগৃহ্লাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরম্ ঈশ্ৱরস্য মহিম্নঃ প্রকাশার্থং খ্রীষ্টো যথা যুষ্মান্ প্রত্যগৃহ্লাৎ তথা যুষ্মাকমপ্যেকো জনোঽন্যজনং প্রতিগৃহ্লাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရမ် ဤၑွရသျ မဟိမ္နး ပြကာၑာရ္ထံ ခြီၐ္ဋော ယထာ ယုၐ္မာန် ပြတျဂၖဟ္လာတ် တထာ ယုၐ္မာကမပျေကော ဇနော'နျဇနံ ပြတိဂၖဟ္လာတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparam Izvarasya mahimnaH prakAzArthaM khrISTO yathA yuSmAn pratyagRhlAt tathA yuSmAkamapyEkO janO'nyajanaM pratigRhlAtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:7
15 अन्तरसन्दर्भाः  

yo yuṣmākamātithyaṁ vidadhāti, sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti, sa matprerakasyātithyaṁ vidadhāti|


yaḥ kaścidīdṛśasya kasyāpi bālasyātithyaṁ karoti sa mamātithyaṁ karoti; yaḥ kaścinmamātithyaṁ karoti sa kevalam mamātithyaṁ karoti tanna matprerakasyāpyātithyaṁ karoti|


tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ eṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kṛtvā taiḥ sārddhaṁ bhuṁkte|


yo jano mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prerakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyeyaḥ svaṁ sarvvasmāt kṣudraṁ jānīte sa eva śreṣṭho bhaviṣyati|


yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīye yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|


pitā mahyaṁ yāvato lokānadadāt te sarvva eva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kenāpi prakāreṇa na dūrīkariṣyāmi|


tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayeyustadarthaṁ yīśuḥ khrīṣṭastvakchedaniyamasya nighno'bhavad ityahaṁ vadāmi| yathā likhitam āste, ato'haṁ sammukhe tiṣṭhan bhinnadeśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni pareśvara||


aparaṁ vayaṁ yasmin anugrahāśraye tiṣṭhāmastanmadhyaṁ viśvāsamārgeṇa tenaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|


tadarthaṁ yaḥ svakīyecchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manorathād vayaṁ khrīṣṭena pūrvvaṁ nirūpitāḥ santo'dhikāriṇo jātāḥ|


yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kṛtvā tasyāhvānaṁ kīdṛśyā pratyāśayā sambalitaṁ pavitralokānāṁ madhye tena datto'dhikāraḥ kīdṛśaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya


yūyam ekaikasyācaraṇaṁ sahadhvaṁ yena ca yasya kimapyaparādhyate tasya taṁ doṣaṁ sa kṣamatāṁ, khrīṣṭo yuṣmākaṁ doṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्