Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 yūyañca sarvva ekacittā bhūtvā mukhaikenevāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayeta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यूयञ्च सर्व्व एकचित्ता भूत्वा मुखैकेनेवास्मत्प्रभुयीशुख्रीष्टस्य पितुरीश्वरस्य गुणान् कीर्त्तयेत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যূযঞ্চ সৰ্ৱ্ৱ একচিত্তা ভূৎৱা মুখৈকেনেৱাস্মৎপ্ৰভুযীশুখ্ৰীষ্টস্য পিতুৰীশ্ৱৰস্য গুণান্ কীৰ্ত্তযেত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যূযঞ্চ সর্ৱ্ৱ একচিত্তা ভূৎৱা মুখৈকেনেৱাস্মৎপ্রভুযীশুখ্রীষ্টস্য পিতুরীশ্ৱরস্য গুণান্ কীর্ত্তযেত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယူယဉ္စ သရွွ ဧကစိတ္တာ ဘူတွာ မုခဲကေနေဝါသ္မတ္ပြဘုယီၑုခြီၐ္ဋသျ ပိတုရီၑွရသျ ဂုဏာန် ကီရ္တ္တယေတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yUyanjca sarvva EkacittA bhUtvA mukhaikEnEvAsmatprabhuyIzukhrISTasya piturIzvarasya guNAn kIrttayEta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:6
14 अन्तरसन्दर्भाः  

tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpe ūrddhvagamanaṁ na karomi kintu yo mama yuṣmākañca pitā mama yuṣmākañceśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatosmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātṛgaṇaṁ jñāpaya|


tacchrutvā sarvva ekacittībhūya īśvaramuddiśya proccairetat prārthayanta, he prabho gagaṇapṛthivīpayodhīnāṁ teṣu ca yadyad āste teṣāṁ sraṣṭeśvarastvaṁ|


aparañca pratyayakārilokasamūhā ekamanasa ekacittībhūya sthitāḥ| teṣāṁ kepi nijasampattiṁ svīyāṁ nājānan kintu teṣāṁ sarvvāḥ sampattyaḥ sādhāraṇyena sthitāḥ|


kṛpāluḥ pitā sarvvasāntvanākārīśvaraśca yo'smatprabhoryīśukhrīṣṭasya tāta īśvaraḥ sa dhanyo bhavatu|


mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti|


asmākaṁ prabho ryīśukhrīṣṭasya tāto yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabodhakañcātmānaṁ deyāt|


asmākaṁ prabho ryīśoḥ khrīṣṭasya tāta īśvaro dhanyo bhavatu; yataḥ sa khrīṣṭenāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|


khrīṣṭe yīśau yuṣmākaṁ viśvāsasya sarvvān pavitralokān prati premnaśca vārttāṁ śrutvā


asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato


yo 'smāsu prītavān svarudhireṇāsmān svapāpebhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kṛtvāsmān rājavarge niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्