Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 sahiṣṇutāsāntvanayorākaro ya īśvaraḥ sa evaṁ karotu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ekajano'nyajanena sārddhaṁ manasa aikyam ācaret;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 সহিষ্ণুতাসান্ত্ৱনযোৰাকৰো য ঈশ্ৱৰঃ স এৱং কৰোতু যৎ প্ৰভু ৰ্যীশুখ্ৰীষ্ট ইৱ যুষ্মাকম্ একজনোঽন্যজনেন সাৰ্দ্ধং মনস ঐক্যম্ আচৰেৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 সহিষ্ণুতাসান্ত্ৱনযোরাকরো য ঈশ্ৱরঃ স এৱং করোতু যৎ প্রভু র্যীশুখ্রীষ্ট ইৱ যুষ্মাকম্ একজনোঽন্যজনেন সার্দ্ধং মনস ঐক্যম্ আচরেৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 သဟိၐ္ဏုတာသာန္တွနယောရာကရော ယ ဤၑွရး သ ဧဝံ ကရောတု ယတ် ပြဘု ရျီၑုခြီၐ္ဋ ဣဝ ယုၐ္မာကမ် ဧကဇနော'နျဇနေန သာရ္ဒ္ဓံ မနသ အဲကျမ် အာစရေတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 sahiSNutAsAntvanayOrAkarO ya IzvaraH sa EvaM karOtu yat prabhu ryIzukhrISTa iva yuSmAkam EkajanO'nyajanEna sArddhaM manasa aikyam AcarEt;

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:5
23 अन्तरसन्दर्भाः  

aparañca pratyayakārilokasamūhā ekamanasa ekacittībhūya sthitāḥ| teṣāṁ kepi nijasampattiṁ svīyāṁ nājānan kintu teṣāṁ sarvvāḥ sampattyaḥ sādhāraṇyena sthitāḥ|


aparañca yuṣmākaṁ manasāṁ parasparam ekobhāvo bhavatu; aparam uccapadam anākāṅkṣya nīcalokaiḥ sahāpi mārdavam ācarata; svān jñānino na manyadhvaṁ|


ataeva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhve tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayena yuṣmān śāntyānandābhyāṁ sampūrṇān karotu|


yataḥ khrīṣṭo'pi nijeṣṭācāraṁ nācaritavān, yathā likhitam āste, tvannindakagaṇasyaiva nindābhi rnindito'smyahaṁ|


he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu|


he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|


kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanenāsmān asāntvayat|


khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|


yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|


kintu vayaṁ yadyad avagatā āsmastatrāsmābhireko vidhirācaritavya ekabhāvai rbhavitavyañca|


he ivadiye he suntukhi yuvāṁ prabhau ekabhāve bhavatam etad ahaṁ prārthaye|


purā nohasya samaye yāvat poto niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā te'nājñāgrāhiṇo'bhavan| tena potonālpe'rthād aṣṭāveva prāṇinastoyam uttīrṇāḥ|


viśeṣato yūyaṁ sarvva ekamanasaḥ paraduḥkhai rduḥkhitā bhrātṛpramiṇaḥ kṛpāvantaḥ prītibhāvāśca bhavata|


asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|


kecid yathā vilambaṁ manyante tathā prabhuḥ svapratijñāyāṁ vilambate tannahi kintu ko'pi yanna vinaśyet sarvvaṁ eva manaḥparāvarttanaṁ gaccheyurityabhilaṣan so 'smān prati dīrghasahiṣṇutāṁ vidadhāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्