Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:32 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

32 tadarthaṁ yūyaṁ matkṛta īśvarāya prārthayamāṇā yatadhvaṁ tenāham īśvarecchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदर्थं यूयं मत्कृत ईश्वराय प्रार्थयमाणा यतध्वं तेनाहम् ईश्वरेच्छया सानन्दं युष्मत्समीपं गत्वा युष्माभिः सहितः प्राणान् आप्यायितुं पारयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদৰ্থং যূযং মৎকৃত ঈশ্ৱৰায প্ৰাৰ্থযমাণা যতধ্ৱং তেনাহম্ ঈশ্ৱৰেচ্ছযা সানন্দং যুষ্মৎসমীপং গৎৱা যুষ্মাভিঃ সহিতঃ প্ৰাণান্ আপ্যাযিতুং পাৰযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদর্থং যূযং মৎকৃত ঈশ্ৱরায প্রার্থযমাণা যতধ্ৱং তেনাহম্ ঈশ্ৱরেচ্ছযা সানন্দং যুষ্মৎসমীপং গৎৱা যুষ্মাভিঃ সহিতঃ প্রাণান্ আপ্যাযিতুং পারযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒရ္ထံ ယူယံ မတ္ကၖတ ဤၑွရာယ ပြာရ္ထယမာဏာ ယတဓွံ တေနာဟမ် ဤၑွရေစ္ဆယာ သာနန္ဒံ ယုၐ္မတ္သမီပံ ဂတွာ ယုၐ္မာဘိး သဟိတး ပြာဏာန် အာပျာယိတုံ ပါရယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadarthaM yUyaM matkRta IzvarAya prArthayamANA yatadhvaM tEnAham IzvarEcchayA sAnandaM yuSmatsamIpaM gatvA yuSmAbhiH sahitaH prANAn ApyAyituM pArayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:32
18 अन्तरसन्दर्भाः  

yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarecchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisṛṣṭaḥ san jalapathena iphiṣanagarāt prasthitavān|


jalapathenāsmākam itoliyādeśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ te yūliyanāmno mahārājasya saṁghātāntargatasya senāpateḥ samīpe paulaṁ tadanyān katinayajanāṁśca samārpayan|


yuṣmatsamīpe mamāgamanasamaye khrīṣṭasya susaṁvādasya pūrṇavareṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyate|


tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādṛśā lokā yuṣmābhiḥ sammantavyāḥ|


kintu yadi prabhericchā bhavati tarhyahamavilambaṁ yuṣmatsamīpamupasthāya teṣāṁ darpadhmātānāṁ lokānāṁ vācaṁ jñāsyāmīti nahi sāmarthyameva jñāsyāmi|


uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvaro mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistṛptaḥ|


prabhuranīṣipharasya parivārān prati kṛpāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān


bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya|


he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|


tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhoricchāto vayaṁ yadi jīvāmastarhyetat karmma tat karmma vā kariṣyāma iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्