Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 eṣā teṣāṁ sadicchā yataste teṣām ṛṇinaḥ santi yato heto rbhinnajātīyā yeṣāṁ paramārthasyāṁśino jātā aihikaviṣaye teṣāmupakārastaiḥ karttavyaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 एषा तेषां सदिच्छा यतस्ते तेषाम् ऋणिनः सन्ति यतो हेतो र्भिन्नजातीया येषां परमार्थस्यांशिनो जाता ऐहिकविषये तेषामुपकारस्तैः कर्त्तव्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 এষা তেষাং সদিচ্ছা যতস্তে তেষাম্ ঋণিনঃ সন্তি যতো হেতো ৰ্ভিন্নজাতীযা যেষাং পৰমাৰ্থস্যাংশিনো জাতা ঐহিকৱিষযে তেষামুপকাৰস্তৈঃ কৰ্ত্তৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 এষা তেষাং সদিচ্ছা যতস্তে তেষাম্ ঋণিনঃ সন্তি যতো হেতো র্ভিন্নজাতীযা যেষাং পরমার্থস্যাংশিনো জাতা ঐহিকৱিষযে তেষামুপকারস্তৈঃ কর্ত্তৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဧၐာ တေၐာံ သဒိစ္ဆာ ယတသ္တေ တေၐာမ် ၒဏိနး သန္တိ ယတော ဟေတော ရ္ဘိန္နဇာတီယာ ယေၐာံ ပရမာရ္ထသျာံၑိနော ဇာတာ အဲဟိကဝိၐယေ တေၐာမုပကာရသ္တဲး ကရ္တ္တဝျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 ESA tESAM sadicchA yatastE tESAm RNinaH santi yatO hEtO rbhinnajAtIyA yESAM paramArthasyAMzinO jAtA aihikaviSayE tESAmupakArastaiH karttavyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:27
6 अन्तरसन्दर्भाः  

vayaṁ yathā nijāparādhinaḥ kṣamāmahe, tathaivāsmākam aparādhān kṣamasva|


kiyatīnāṁ śākhānāṁ chedane kṛte tvaṁ vanyajitavṛkṣasya śākhā bhūtvā yadi tacchākhānāṁ sthāne ropitā sati jitavṛkṣīyamūlasya rasaṁ bhuṁkṣe,


vyavasthātmabodhiketi vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkaro vidye|


yuṣmatkṛte'smābhiḥ pāratrikāṇi bījāni ropitāni, ato yuṣmākamaihikaphalānāṁ vayam aṁśino bhaviṣyāmaḥ kimetat mahat karmma?


yo jano dharmmopadeśaṁ labhate sa upadeṣṭāraṁ svīyasarvvasampatte rbhāginaṁ karotu|


ahaṁ tat pariśotsyāmi, etat paulo'haṁ svahastena likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ necchāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्