Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ soḍhavyaṁ na ca sveṣām iṣṭācāra ācaritavyaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 बलवद्भिरस्माभि र्दुर्ब्बलानां दौर्ब्बल्यं सोढव्यं न च स्वेषाम् इष्टाचार आचरितव्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 বলৱদ্ভিৰস্মাভি ৰ্দুৰ্ব্বলানাং দৌৰ্ব্বল্যং সোঢৱ্যং ন চ স্ৱেষাম্ ইষ্টাচাৰ আচৰিতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 বলৱদ্ভিরস্মাভি র্দুর্ব্বলানাং দৌর্ব্বল্যং সোঢৱ্যং ন চ স্ৱেষাম্ ইষ্টাচার আচরিতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဗလဝဒ္ဘိရသ္မာဘိ ရ္ဒုရ္ဗ္ဗလာနာံ ဒေါ်ရ္ဗ္ဗလျံ သောဎဝျံ န စ သွေၐာမ် ဣၐ္ဋာစာရ အာစရိတဝျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:1
13 अन्तरसन्दर्भाः  

yo jano'dṛḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandehavicārārthaṁ nahi|


yato niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya etādṛśo vidyate kintvadṛḍhaviśvāsaḥ kaścidaparo janaḥ kevalaṁ śākaṁ bhuṅktaṁ|


aparam aviśvāsād īśvarasya pratijñāvacane kamapi saṁśayaṁ na cakāra;


khrīṣṭasya kṛte vayaṁ mūḍhāḥ kintu yūyaṁ khrīṣṭena jñāninaḥ, vayaṁ durbbalā yūyañca sabalāḥ, yūyaṁ sammānitā vayañcāpamānitāḥ|


durbbalān yat pratipadye tadarthamahaṁ durbbalānāṁ kṛte durbbala̮ivābhavaṁ| itthaṁ kenāpi prakāreṇa katipayā lokā yanmayā paritrāṇaṁ prāpnuyustadarthaṁ yo yādṛśa āsīt tasya kṛte 'haṁ tādṛśa̮ivābhavaṁ|


tasmāt khrīṣṭaheto rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalo'smi tadaiva sabalo bhavāmi|


adhikantu he bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavanto bhavata|


kevalam ātmahitāya na ceṣṭamānāḥ parahitāyāpi ceṣṭadhvaṁ|


he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|


he mama putra, khrīṣṭayīśuto yo'nugrahastasya balena tvaṁ balavān bhava|


he pitaraḥ, ādito yo varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhitavān| he yuvānaḥ, yūyaṁ balavanta ādhve, īśvarasya vākyañca yuṣmadantare vartate pāpātmā ca yuṣmābhiḥ parājigye tasmād yuṣmān prati likhitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्