Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 yadi tava pratyayastiṣṭhati tarhīśvarasya gocare svāntare taṁ gopaya; yo janaḥ svamatena svaṁ doṣiṇaṁ na karoti sa eva dhanyaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यदि तव प्रत्ययस्तिष्ठति तर्हीश्वरस्य गोचरे स्वान्तरे तं गोपय; यो जनः स्वमतेन स्वं दोषिणं न करोति स एव धन्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যদি তৱ প্ৰত্যযস্তিষ্ঠতি তৰ্হীশ্ৱৰস্য গোচৰে স্ৱান্তৰে তং গোপয; যো জনঃ স্ৱমতেন স্ৱং দোষিণং ন কৰোতি স এৱ ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যদি তৱ প্রত্যযস্তিষ্ঠতি তর্হীশ্ৱরস্য গোচরে স্ৱান্তরে তং গোপয; যো জনঃ স্ৱমতেন স্ৱং দোষিণং ন করোতি স এৱ ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယဒိ တဝ ပြတျယသ္တိၐ္ဌတိ တရှီၑွရသျ ဂေါစရေ သွာန္တရေ တံ ဂေါပယ; ယော ဇနး သွမတေန သွံ ဒေါၐိဏံ န ကရောတိ သ ဧဝ ဓနျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yadi tava pratyayastiSThati tarhIzvarasya gOcarE svAntarE taM gOpaya; yO janaH svamatEna svaM dOSiNaM na karOti sa Eva dhanyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:22
13 अन्तरसन्दर्भाः  

īśvarasya mānavānāñca samīpe yathā nirdoṣo bhavāmi tadarthaṁ satataṁ yatnavān asmi|


kimapi vastu svabhāvato nāśuci bhavatītyahaṁ jāne tathā prabhunā yīśukhrīṣṭenāpi niścitaṁ jāne, kintu yo jano yad dravyam apavitraṁ jānīte tasya kṛte tad apavitram āste|


yato niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya etādṛśo vidyate kintvadṛḍhaviśvāsaḥ kaścidaparo janaḥ kevalaṁ śākaṁ bhuṅktaṁ|


kintu yaḥ kaścit saṁśayya bhuṅkte'rthāt na pratītya bhuṅkte, sa evāvaśyaṁ daṇḍārho bhaviṣyati, yato yat pratyayajaṁ nahi tadeva pāpamayaṁ bhavati|


aparañca kaścijjano dinād dinaṁ viśeṣaṁ manyate kaścittuु sarvvāṇi dināni samānāni manyate, ekaiko janaḥ svīyamanasi vivicya niścinotu|


he paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavottaradānāya panthā nāsti yato yasmāt karmmaṇaḥ parastvayā dūṣyate tasmāt tvamapi dūṣyase, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|


yato yat karmma karomi tat mama mano'bhimataṁ nahi; aparaṁ yan mama mano'bhimataṁ tanna karomi kintu yad ṛtīye tat karomi|


hā hā yo'haṁ durbhāgyo manujastaṁ mām etasmān mṛtāccharīrāt ko nistārayiṣyati?


adhikantu jñānaṁ sarvveṣāṁ nāsti yataḥ kecidadyāpi devatāṁ sammanya devaprasādamiva tad bhakṣyaṁ bhuñjate tena durbbalatayā teṣāṁ svāntāni malīmasāni bhavanti|


aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|


he bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpe patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādṛkparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|


yuṣmākaṁ madhye jñānī subodhaśca ka āste? tasya karmmāṇi jñānamūlakamṛdutāyuktānīti sadācārāt sa pramāṇayatu|


he priyatamāḥ, asmadantaḥkaraṇaṁ yadyasmān na dūṣayati tarhi vayam īśvarasya sākṣāt pratibhānvitā bhavāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्