Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 13:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dehi, lobhaṁ mā kārṣīḥ, etāḥ sarvvā ājñā etābhyo bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prema kurvvityanena vacanena veditā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज्ञा एताभ्यो भिन्ना या काचिद् आज्ञास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ৱস্তুতঃ পৰদাৰান্ মা গচ্ছ, নৰহত্যাং মা কাৰ্ষীঃ, চৈৰ্য্যং মা কাৰ্ষীঃ, মিথ্যাসাক্ষ্যং মা দেহি, লোভং মা কাৰ্ষীঃ, এতাঃ সৰ্ৱ্ৱা আজ্ঞা এতাভ্যো ভিন্না যা কাচিদ্ আজ্ঞাস্তি সাপি স্ৱসমীপৱাসিনি স্ৱৱৎ প্ৰেম কুৰ্ৱ্ৱিত্যনেন ৱচনেন ৱেদিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ৱস্তুতঃ পরদারান্ মা গচ্ছ, নরহত্যাং মা কার্ষীঃ, চৈর্য্যং মা কার্ষীঃ, মিথ্যাসাক্ষ্যং মা দেহি, লোভং মা কার্ষীঃ, এতাঃ সর্ৱ্ৱা আজ্ঞা এতাভ্যো ভিন্না যা কাচিদ্ আজ্ঞাস্তি সাপি স্ৱসমীপৱাসিনি স্ৱৱৎ প্রেম কুর্ৱ্ৱিত্যনেন ৱচনেন ৱেদিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဝသ္တုတး ပရဒါရာန် မာ ဂစ္ဆ, နရဟတျာံ မာ ကာရ္ၐီး, စဲရျျံ မာ ကာရ္ၐီး, မိထျာသာက္ၐျံ မာ ဒေဟိ, လောဘံ မာ ကာရ္ၐီး, ဧတား သရွွာ အာဇ္ဉာ ဧတာဘျော ဘိန္နာ ယာ ကာစိဒ် အာဇ္ဉာသ္တိ သာပိ သွသမီပဝါသိနိ သွဝတ် ပြေမ ကုရွွိတျနေန ဝစနေန ဝေဒိတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 vastutaH paradArAn mA gaccha, narahatyAM mA kArSIH, cairyyaM mA kArSIH, mithyAsAkSyaM mA dEhi, lObhaM mA kArSIH, EtAH sarvvA AjnjA EtAbhyO bhinnA yA kAcid AjnjAsti sApi svasamIpavAsini svavat prEma kurvvityanEna vacanEna vEditA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 13:9
13 अन्तरसन्दर्भाः  

parastrīṁ nābhigaccha; naraṁ mā ghātaya; steyaṁ mā kuru; mṛṣāsākṣyaṁ mā dehi; hiṁsāñca mā kuru; pitarau sammanyasva; nideśā ete tvayā jñātāḥ|


tathā "svaprativāsini svavat prema kurudhvaṁ," eṣā yā dvitīyājñā sā tādṛśī; etābhyāṁ dvābhyām ājñābhyām anyā kāpyājñā śreṣṭhā nāsti|


tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|


paradārān mā gaccha, naraṁ mā jahi, mā coraya, mithyāsākṣyaṁ mā dehi, mātaraṁ pitarañca saṁmanyasva, etā yā ājñāḥ santi tāstvaṁ jānāsi|


he bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhve kintu tatsvātantryadvāreṇa śārīrikabhāvo yuṣmān na praviśatu| yūyaṁ premnā parasparaṁ paricaryyāṁ kurudhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्