Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 13:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 yuṣmākaṁ parasparaṁ prema vinā 'nyat kimapi deyam ṛṇaṁ na bhavatu, yato yaḥ parasmin prema karoti tena vyavasthā sidhyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যুষ্মাকং পৰস্পৰং প্ৰেম ৱিনা ঽন্যৎ কিমপি দেযম্ ঋণং ন ভৱতু, যতো যঃ পৰস্মিন্ প্ৰেম কৰোতি তেন ৱ্যৱস্থা সিধ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যুষ্মাকং পরস্পরং প্রেম ৱিনা ঽন্যৎ কিমপি দেযম্ ঋণং ন ভৱতু, যতো যঃ পরস্মিন্ প্রেম করোতি তেন ৱ্যৱস্থা সিধ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယုၐ္မာကံ ပရသ္ပရံ ပြေမ ဝိနာ 'နျတ် ကိမပိ ဒေယမ် ၒဏံ န ဘဝတု, ယတော ယး ပရသ္မိန် ပြေမ ကရောတိ တေန ဝျဝသ္ထာ သိဓျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yuSmAkaM parasparaM prEma vinA 'nyat kimapi dEyam RNaM na bhavatu, yatO yaH parasmin prEma karOti tEna vyavasthA sidhyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 13:8
12 अन्तरसन्दर्भाः  

yūṣmān pratītareṣāṁ yādṛśo vyavahāro yuṣmākaṁ priyaḥ, yūyaṁ tān prati tādṛśāneva vyavahārān vidhatta; yasmād vyavasthābhaviṣyadvādināṁ vacanānām iti sāram|


yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīye yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|


yataḥ prema samīpavāsino'śubhaṁ na janayati tasmāt premnā sarvvā vyavasthā pālyate|


asmāt karagrāhiṇe karaṁ datta, tathā śulkagrāhiṇe śulkaṁ datta, aparaṁ yasmād bhetavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|


yasmāt tvaṁ samīpavāsini svavat prema kuryyā ityekājñā kṛtsnāyā vyavasthāyāḥ sārasaṁgrahaḥ|


upadeśasya tvabhipretaṁ phalaṁ nirmmalāntaḥkaraṇena satsaṁvedena niṣkapaṭaviśvāsena ca yuktaṁ prema|


kiñca tvaṁ svasamīpavāsini svātmavat prīyasva, etacchāstrīyavacanānusārato yadi yūyaṁ rājakīyavyavasthāṁ pālayatha tarhi bhadraṁ kurutha|


ityaneneśvarasya santānāḥ śayatānasya ca santānā vyaktā bhavanti| yaḥ kaścid dharmmācāraṁ na karoti sa īśvarāt jāto nahi yaśca svabhrātari na prīyate so 'pīśvarāt jāto nahi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्