Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 13:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 pratyayībhavanakāle'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyameva nidrāto jāgarttavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 प्रत्ययीभवनकालेऽस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 প্ৰত্যযীভৱনকালেঽস্মাকং পৰিত্ৰাণস্য সামীপ্যাদ্ ইদানীং তস্য সামীপ্যম্ অৱ্যৱহিতং; অতঃ সমযং ৱিৱিচ্যাস্মাভিঃ সাম্প্ৰতম্ অৱশ্যমেৱ নিদ্ৰাতো জাগৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 প্রত্যযীভৱনকালেঽস্মাকং পরিত্রাণস্য সামীপ্যাদ্ ইদানীং তস্য সামীপ্যম্ অৱ্যৱহিতং; অতঃ সমযং ৱিৱিচ্যাস্মাভিঃ সাম্প্রতম্ অৱশ্যমেৱ নিদ্রাতো জাগর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပြတျယီဘဝနကာလေ'သ္မာကံ ပရိတြာဏသျ သာမီပျာဒ် ဣဒါနီံ တသျ သာမီပျမ် အဝျဝဟိတံ; အတး သမယံ ဝိဝိစျာသ္မာဘိး သာမ္ပြတမ် အဝၑျမေဝ နိဒြာတော ဇာဂရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 pratyayIbhavanakAlE'smAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivicyAsmAbhiH sAmpratam avazyamEva nidrAtO jAgarttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 13:11
25 अन्तरसन्दर्भाः  

prātaḥkāle ca nabhaso raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| he kapaṭino yadi yūyam antarīkṣasya lakṣma boddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ boddhuṁ na śaknutha?


kintvetāsāṁ ghaṭanānāmārambhe sati yūyaṁ mastakānyuttolya ūrdadhvaṁ drakṣyatha, yato yuṣmākaṁ mukteḥ kālaḥ savidho bhaviṣyati|


tān prati yānyetāni jaghaṭire tānyasmākaṁ nidarśanāni jagataḥ śeṣayuge varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ|


yūyaṁ yathocitaṁ sacaitanyāstiṣṭhata, pāpaṁ mā kurudhvaṁ, yato yuṣmākaṁ madhya īśvarīyajñānahīnāḥ ke'pi vidyante yuṣmākaṁ trapāyai mayedaṁ gadyate|


etatkāraṇād uktam āste, "he nidrita prabudhyasva mṛtebhyaścotthitiṁ kuru| tatkṛte sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyotayiṣyati|"


yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhorupasthitiḥ samīpavarttinyabhavat|


sarvveṣām antimakāla upasthitastasmād yūyaṁ subuddhayaḥ prārthanārthaṁ jāgrataśca bhavata|


ataḥ sarvvairetai rvikāre gantavye sati yasmin ākāśamaṇḍalaṁ dāhena vikāriṣyate mūlavastūni ca tāpena galiṣyante


kecid yathā vilambaṁ manyante tathā prabhuḥ svapratijñāyāṁ vilambate tannahi kintu ko'pi yanna vinaśyet sarvvaṁ eva manaḥparāvarttanaṁ gaccheyurityabhilaṣan so 'smān prati dīrghasahiṣṇutāṁ vidadhāti|


he bālakāḥ, śeṣakālo'yaṁ, aparaṁ khrīṣṭāriṇopasthāvyamiti yuṣmābhi ryathā śrutaṁ tathā bahavaḥ khrīṣṭāraya upasthitāstasmādayaṁ śeṣakālo'stīti vayaṁ jānīmaḥ|


etasya bhaviṣyadvaktṛgranthasya vākyānāṁ pāṭhakaḥ śrotāraśca tanmadhye likhitājñāgrāhiṇaśca dhanyā yataḥ sa kālaḥ sannikaṭaḥ|


sa puna rmām avadat, etadgranthasthabhaviṣyadvākyāni tvayā na mudrāṅkayitavyāni yataḥ samayo nikaṭavarttī|


paśyāhaṁ tūrṇam āgacchāmi, ekaikasmai svakriyānuyāyiphaladānārthaṁ maddātavyaphalaṁ mama samavartti|


etat sākṣyaṁ yo dadāti sa eva vakti satyam ahaṁ tūrṇam āgacchāmi| tathāstu| prabho yīśoे, āgamyatāṁ bhavatā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्