Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 yadi bhavituṁ śakyate tarhi yathāśakti sarvvalokaiḥ saha nirvvirodhena kālaṁ yāpayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যদি ভৱিতুং শক্যতে তৰ্হি যথাশক্তি সৰ্ৱ্ৱলোকৈঃ সহ নিৰ্ৱ্ৱিৰোধেন কালং যাপযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যদি ভৱিতুং শক্যতে তর্হি যথাশক্তি সর্ৱ্ৱলোকৈঃ সহ নির্ৱ্ৱিরোধেন কালং যাপযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယဒိ ဘဝိတုံ ၑကျတေ တရှိ ယထာၑက္တိ သရွွလောကဲး သဟ နိရွွိရောဓေန ကာလံ ယာပယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yadi bhavituM zakyatE tarhi yathAzakti sarvvalOkaiH saha nirvvirOdhEna kAlaM yApayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:18
24 अन्तरसन्दर्भाः  

tarhi tasyā vedyāḥ samīpe nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tena sārddhaṁ mila, paścāt āgatya nijanaivedyaṁ nivedaya|


namrā mānavāśca dhanyāḥ, yasmāt te medinīm adhikariṣyanti|


melayitāro mānavā dhanyāḥ, yasmāt ta īścarasya santānatvena vikhyāsyanti|


lavaṇaṁ bhadraṁ kintu yadi lavaṇe svādutā na tiṣṭhati, tarhi katham āsvādyuktaṁ kariṣyatha? yūyaṁ lavaṇayuktā bhavata parasparaṁ prema kuruta|


ataeva romānivāsināṁ yuṣmākaṁ samīpe'pi yathāśakti susaṁvādaṁ pracārayitum aham udyatosmi|


bhakṣyaṁ peyañceśvararājyasya sāro nahi, kintu puṇyaṁ śāntiśca pavitreṇātmanā jāta ānandaśca|


ataeva yenāsmākaṁ sarvveṣāṁ parasparam aikyaṁ niṣṭhā ca jāyate tadevāsmābhi ryatitavyaṁ|


aviśvāsī jano yadi vā pṛthag bhavati tarhi pṛthag bhavatu; etena bhrātā bhaginī vā na nibadhyate tathāpi vayamīśvareṇa śāntaye samāhūtāḥ|


he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|


kiñca premānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


praṇayabandhanena cātmana eैkyaṁ rakṣituṁ yatadhvaṁ|


svakarmmahetunā ca premnā tān atīvādṛyadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirodhā bhavata|


yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmo viśvāsaḥ prema ye ca śucimanobhiḥ prabhum uddiśya prārthanāṁ kurvvate taiḥ sārddham aikyabhāvaścaiteṣu tvayā yatno vidhīyatāṁ|


aparañca sarvvaiḥ sārtham eेkyabhāvaṁ yacca vinā parameśvarasya darśanaṁ kenāpi na lapsyate tat pavitratvaṁ ceṣṭadhvaṁ|


sa tyajed duṣṭatāmārgaṁ satkriyāñca samācaret| mṛgayāṇaśca śāntiṁ sa nityamevānudhāvatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्